Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 8:5 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

5 vayaM yAdR^ik pratyaiQkShAmahi tAdR^ig akR^itvA te.agre prabhave tataH param IshvarasyechChayAsmabhyamapi svAn nyavedayan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 वयं यादृक् प्रत्यै़क्षामहि तादृग् अकृत्वा तेऽग्रे प्रभवे ततः परम् ईश्वरस्येच्छयास्मभ्यमपि स्वान् न्यवेदयन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 ৱযং যাদৃক্ প্ৰত্যৈ়ক্ষামহি তাদৃগ্ অকৃৎৱা তেঽগ্ৰে প্ৰভৱে ততঃ পৰম্ ঈশ্ৱৰস্যেচ্ছযাস্মভ্যমপি স্ৱান্ ন্যৱেদযন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 ৱযং যাদৃক্ প্রত্যৈ়ক্ষামহি তাদৃগ্ অকৃৎৱা তেঽগ্রে প্রভৱে ততঃ পরম্ ঈশ্ৱরস্যেচ্ছযাস্মভ্যমপি স্ৱান্ ন্যৱেদযন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ဝယံ ယာဒၖက် ပြတျဲ×က္ၐာမဟိ တာဒၖဂ် အကၖတွာ တေ'ဂြေ ပြဘဝေ တတး ပရမ် ဤၑွရသျေစ္ဆယာသ္မဘျမပိ သွာန် နျဝေဒယန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 vayaM yAdRk pratyaiQkSAmahi tAdRg akRtvA tE'grE prabhavE tataH param IzvarasyEcchayAsmabhyamapi svAn nyavEdayan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 8:5
15 अन्तरसन्दर्भाः  

he bhrAtara Ishvarasya kR^ipayAhaM yuShmAn vinaye yUyaM svaM svaM sharIraM sajIvaM pavitraM grAhyaM balim Ishvaramuddishya samutsR^ijata, eShA sevA yuShmAkaM yogyA|


aparaM svaM svam a Ngam adharmmasyAstraM kR^itvA pApasevAyAM na samarpayata, kintu shmashAnAd utthitAniva svAn Ishvare samarpayata svAnya NgAni cha dharmmAstrasvarUpANIshvaram uddishya samarpayata|


yAvantaH pavitrA lokAH sveShAm asmAka ncha vasatisthAneShvasmAkaM prabho ryIshoH khrIShTasya nAmnA prArthayante taiH sahAhUtAnAM khrIShTena yIshunA pavitrIkR^itAnAM lokAnAM ya IshvarIyadharmmasamAjaH karinthanagare vidyate


vayaM svAn ghoShayAma iti nahi kintu khrIShTaM yIshuM prabhumevAsmAMshcha yIshoH kR^ite yuShmAkaM parichArakAn ghoShayAmaH|


he bhrAtaraH, mAkidaniyAdeshasthAsu samitiShu prakAshito ya IshvarasyAnugrahastamahaM yuShmAn j nApayAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्