Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 8:3 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

3 te svechChayA yathAshakti ki nchAtishakti dAna udyuktA abhavan iti mayA pramANIkriyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 ते स्वेच्छया यथाशक्ति किञ्चातिशक्ति दान उद्युक्ता अभवन् इति मया प्रमाणीक्रियते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 তে স্ৱেচ্ছযা যথাশক্তি কিঞ্চাতিশক্তি দান উদ্যুক্তা অভৱন্ ইতি মযা প্ৰমাণীক্ৰিযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 তে স্ৱেচ্ছযা যথাশক্তি কিঞ্চাতিশক্তি দান উদ্যুক্তা অভৱন্ ইতি মযা প্রমাণীক্রিযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တေ သွေစ္ဆယာ ယထာၑက္တိ ကိဉ္စာတိၑက္တိ ဒါန ဥဒျုက္တာ အဘဝန် ဣတိ မယာ ပြမာဏီကြိယတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tE svEcchayA yathAzakti kinjcAtizakti dAna udyuktA abhavan iti mayA pramANIkriyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 8:3
22 अन्तरसन्दर्भाः  

asyA yathAsAdhyaM tathaivAkarodiyaM, shmashAnayApanAt pUrvvaM sametya madvapuShi tailam amarddayat|


tasmAt shiShyA ekaikashaH svasvashaktyanusArato yihUdIyadeshanivAsinAM bhratR^iNAM dinayApanArthaM dhanaM preShayituM nishchitya


yata Ishvare teShAM cheShTA vidyata ityatrAhaM sAkShyasmi; kintu teShAM sA cheShTA saj nAnA nahi,


mamAgamanakAle yad arthasaMgraho na bhavet tannimittaM yuShmAkamekaikena svasampadAnusArAt sa nchayaM kR^itvA saptAhasya prathamadivase svasamIpe ki nchit nikShipyatAM|


ichChukena tat kurvvatA mayA phalaM lapsyate kintvanichChuke.api mayi tatkarmmaNo bhAro.arpito.asti|


atastadAnIM yuShmAkaM yA dhanyatAbhavat sA kka gatA? tadAnIM yUyaM yadi sveShAM nayanAnyutpATya mahyaM dAtum ashakShyata tarhi tadapyakariShyateti pramANam ahaM dadAmi|


yata Ishvara eva svakIyAnurodhAd yuShmanmadhye manaskAmanAM karmmasiddhi ncha vidadhAti|


yuShmAkaM lAyadikeyAsthitAnAM hiyarApalisthitAnA ncha bhrAtR^iNAM hitAya so.atIva cheShTata ityasmin ahaM tasya sAkShI bhavAmi|


yuShmabhyaM kevalam Ishvarasya susaMvAdaM tannahi kintu svakIyaprANAn api dAtuM manobhirabhyalaShAma, yato yUyam asmAkaM snehapAtrANyabhavata|


kintu tava saujanyaM yad balena na bhUtvA svechChAyAH phalaM bhavet tadarthaM tava sammatiM vinA kimapi karttavyaM nAmanye|


yo vAkyaM kathayati sa Ishvarasya vAkyamiva kathayatu yashcha param upakaroti sa IshvaradattasAmarthyAdivopakarotu| sarvvaviShaye yIshukhrIShTeneshvarasya gauravaM prakAshyatAM tasyaiva gauravaM parAkramashcha sarvvadA bhUyAt| Amena|


yuShmAkaM madhyavarttI ya Ishvarasya meShavR^indo yUyaM taM pAlayata tasya vIkShaNaM kuruta cha, Avashyakatvena nahi kintu svechChAto na va kulobhena kintvichChukamanasA|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्