Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 8:19 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

19 prabho rgauravAya yuShmAkam ichChukatAyai cha sa samitibhiretasyai dAnasevAyai asmAkaM sa Ngitve nyayojyata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 प्रभो र्गौरवाय युष्माकम् इच्छुकतायै च स समितिभिरेतस्यै दानसेवायै अस्माकं सङ्गित्वे न्ययोज्यत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 প্ৰভো ৰ্গৌৰৱায যুষ্মাকম্ ইচ্ছুকতাযৈ চ স সমিতিভিৰেতস্যৈ দানসেৱাযৈ অস্মাকং সঙ্গিৎৱে ন্যযোজ্যত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 প্রভো র্গৌরৱায যুষ্মাকম্ ইচ্ছুকতাযৈ চ স সমিতিভিরেতস্যৈ দানসেৱাযৈ অস্মাকং সঙ্গিৎৱে ন্যযোজ্যত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ပြဘော ရ္ဂော်ရဝါယ ယုၐ္မာကမ် ဣစ္ဆုကတာယဲ စ သ သမိတိဘိရေတသျဲ ဒါနသေဝါယဲ အသ္မာကံ သင်္ဂိတွေ နျယောဇျတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 prabhO rgauravAya yuSmAkam icchukatAyai ca sa samitibhirEtasyai dAnasEvAyai asmAkaM saggitvE nyayOjyata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 8:19
20 अन्तरसन्दर्भाः  

maNDalInAM prAchInavargAn niyujya prArthanopavAsau kR^itvA yatprabhau te vyashvasan tasya haste tAn samarpya


tataH paraM preritagaNo lokaprAchInagaNaH sarvvA maNDalI cha sveShAM madhye barshabbA nAmnA vikhyAto manonItau kR^itvA paulabarNabbAbhyAM sArddham AntiyakhiyAnagaraM prati preShaNam uchitaM buddhvA tAbhyAM patraM praiShayan|


tatkAraNAd vayam ekamantraNAH santaH sabhAyAM sthitvA prabho ryIshukhrIShTasya nAmanimittaM mR^ityumukhagatAbhyAmasmAkaM


svAnugatalokAnAM tImathiyerAstau dvau janau mAkidaniyAdeshaM prati prahitya svayam AshiyAdeshe katipayadinAni sthitavAn|


tataH sarvvanagaraM kalahena paripUrNamabhavat, tataH paraM te mAkidanIyagAyAristArkhanAmAnau paulasya dvau sahacharau dhR^itvaikachittA ra NgabhUmiM javena dhAvitavantaH|


tat kevalaM nahi kintu yena melanam alabhAmahi tenAsmAkaM prabhuNA yIshukhrIShTena sAmpratam Ishvare samAnandAmashcha|


tat kevalaM nahi kintu kleshabhoge.apyAnandAmo yataH kleshAाd dhairyyaM jAyata iti vayaM jAnImaH,


ataeva yuShmAkaM hitAya sarvvameva bhavati tasmAd bahUnAM prachurAnuुgrahaprApte rbahulokAnAM dhanyavAdeneshvarasya mahimA samyak prakAshiShyate|


ato .adhunA tatkarmmasAdhanaM yuShmAbhiH kriyatAM tena yadvad ichChukatAyAm utsAhastadvad ekaikasya sampadanusAreNa karmmasAdhanam api janiShyate|


yasmin ichChukatA vidyate tena yanna dhAryyate tasmAt so.anugR^ihyata iti nahi kintu yad dhAryyate tasmAdeva|


yato yA mahopAyanasevAsmAbhi rvidhIyate tAmadhi vayaM yat kenApi na nindyAmahe tadarthaM yatAmahe|


yata AkhAyAdeshasthA lokA gatavarSham Arabhya tatkAryya udyatAH santIti vAkyenAhaM mAkidanIyalokAnAM samIpe yuShmAkaM yAm ichChukatAmadhi shlAghe tAm avagato.asmi yuShmAkaM tasmAd utsAhAchchApareShAM bahUnAm udyogo jAtaH|


aparam Ishvaro yuShmAn prati sarvvavidhaM bahupradaM prasAdaM prakAshayitum arhati tena yUyaM sarvvaviShaye yatheShTaM prApya sarvveNa satkarmmaNA bahuphalavanto bhaviShyatha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्