Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 8:12 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

12 yasmin ichChukatA vidyate tena yanna dhAryyate tasmAt so.anugR^ihyata iti nahi kintu yad dhAryyate tasmAdeva|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 यस्मिन् इच्छुकता विद्यते तेन यन्न धार्य्यते तस्मात् सोऽनुगृह्यत इति नहि किन्तु यद् धार्य्यते तस्मादेव।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 যস্মিন্ ইচ্ছুকতা ৱিদ্যতে তেন যন্ন ধাৰ্য্যতে তস্মাৎ সোঽনুগৃহ্যত ইতি নহি কিন্তু যদ্ ধাৰ্য্যতে তস্মাদেৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 যস্মিন্ ইচ্ছুকতা ৱিদ্যতে তেন যন্ন ধার্য্যতে তস্মাৎ সোঽনুগৃহ্যত ইতি নহি কিন্তু যদ্ ধার্য্যতে তস্মাদেৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ယသ္မိန် ဣစ္ဆုကတာ ဝိဒျတေ တေန ယန္န ဓာရျျတေ တသ္မာတ် သော'နုဂၖဟျတ ဣတိ နဟိ ကိန္တု ယဒ် ဓာရျျတေ တသ္မာဒေဝ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 yasmin icchukatA vidyatE tEna yanna dhAryyatE tasmAt sO'nugRhyata iti nahi kintu yad dhAryyatE tasmAdEva|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 8:12
21 अन्तरसन्दर्भाः  

yashcha dAso dve poTalike alabhata, sopi tA mudrA dviguNIchakAra|


tato yena dve poTalike labdhe sopyAgatya jagAda, he prabho, bhavatA mayi dve poTalike samarpite, pashyatu te mayA dviguNIkR^ite|


yaH kashchit kShudre kAryye vishvAsyo bhavati sa mahati kAryyepi vishvAsyo bhavati, kintu yaH kashchit kShudre kAryye.avishvAsyo bhavati sa mahati kAryyepyavishvAsyo bhavati|


ato .adhunA tatkarmmasAdhanaM yuShmAbhiH kriyatAM tena yadvad ichChukatAyAm utsAhastadvad ekaikasya sampadanusAreNa karmmasAdhanam api janiShyate|


yata itareShAM virAmeNa yuShmAka ncha kleshena bhavitavyaM tannahi kintu samatayaiva|


prabho rgauravAya yuShmAkam ichChukatAyai cha sa samitibhiretasyai dAnasevAyai asmAkaM sa Ngitve nyayojyata|


ekaikena svamanasi yathA nishchIyate tathaiva dIyatAM kenApi kAtareNa bhItena vA na dIyatAM yata Ishvaro hR^iShTamAnase dAtari prIyate|


yena yo varo labdhastenaiva sa param upakarotR^i, itthaM yUyam Ishvarasya bahuvidhaprasAdasyottamA bhANDAgArAdhipA bhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्