Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 7:5 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

5 asmAsu mAkidaniyAdesham AgateShvasmAkaM sharIrasya kAchidapi shAnti rnAbhavat kintu sarvvato bahi rvirodhenAntashcha bhItyA vayam apIDyAmahi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 अस्मासु माकिदनियादेशम् आगतेष्वस्माकं शरीरस्य काचिदपि शान्ति र्नाभवत् किन्तु सर्व्वतो बहि र्विरोधेनान्तश्च भीत्या वयम् अपीड्यामहि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 অস্মাসু মাকিদনিযাদেশম্ আগতেষ্ৱস্মাকং শৰীৰস্য কাচিদপি শান্তি ৰ্নাভৱৎ কিন্তু সৰ্ৱ্ৱতো বহি ৰ্ৱিৰোধেনান্তশ্চ ভীত্যা ৱযম্ অপীড্যামহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 অস্মাসু মাকিদনিযাদেশম্ আগতেষ্ৱস্মাকং শরীরস্য কাচিদপি শান্তি র্নাভৱৎ কিন্তু সর্ৱ্ৱতো বহি র্ৱিরোধেনান্তশ্চ ভীত্যা ৱযম্ অপীড্যামহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 အသ္မာသု မာကိဒနိယာဒေၑမ် အာဂတေၐွသ္မာကံ ၑရီရသျ ကာစိဒပိ ၑာန္တိ ရ္နာဘဝတ် ကိန္တု သရွွတော ဗဟိ ရွိရောဓေနာန္တၑ္စ ဘီတျာ ဝယမ် အပီဍျာမဟိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 asmAsu mAkidaniyAdEzam AgatESvasmAkaM zarIrasya kAcidapi zAnti rnAbhavat kintu sarvvatO bahi rvirOdhEnAntazca bhItyA vayam apIPyAmahi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 7:5
23 अन्तरसन्दर्भाः  

itthaM kalahe nivR^itte sati paulaH shiShyagaNam AhUya visarjanaM prApya mAkidaniyAdeshaM prasthitavAn|


yato yirUshAlamasthapavitralokAnAM madhye ye daridrA arthavishrANanena tAnupakarttuM mAkidaniyAdeshIyA AkhAyAdeshIyAshcha lokA aichChan|


asmatprabhunA yIshukhrIShTena yuShmatto mama yA shlAghAste tasyAH shapathaM kR^itvA kathayAmi dine dine.ahaM mR^ityuM gachChAmi|


sAmprataM mAkidaniyAdeshamahaM paryyaTAmi taM paryyaTya yuShmatsamIpam AgamiShyAmi|


satyapi svabhrAtustItasyAvidyamAnatvAt madIyAtmanaH kApi shAnti rna babhUva, tasmAd ahaM tAn visarjjanaM yAchitvA mAkidaniyAdeshaM gantuM prasthAnam akaravaM|


mama yo harShaH sa yuShmAkaM sarvveShAM harSha eveti nishchitaM mayAbodhi; ataeva yairahaM harShayitavyastai rmadupasthitisamaye yanmama shoko na jAyeta tadarthameva yuShmabhyam etAdR^ishaM patraM mayA likhitaM|


yUyaM sarvvakarmmaNi mamAdeshaM gR^ihlItha na veti parIkShitum ahaM yuShmAn prati likhitavAn|


yuShmadarthaM mayA yaH parishramo.akAri sa viphalo jAta iti yuShmAnadhyahaM bibhemi|


tasmAt parIkShakeNa yuShmAsu parIkShiteShvasmAkaM parishramo viphalo bhaviShyatIti bhayaM soDhuM yadAhaM nAshaknuvaM tadA yuShmAkaM vishvAsasya tattvAvadhAraNAya tam apreShayaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्