Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 7:3 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

3 yuShmAn doShiNaH karttamahaM vAkyametad vadAmIti nahi yuShmAbhiH saha jIvanAya maraNAya vA vayaM yuShmAn svAntaHkaraNai rdhArayAma iti pUrvvaM mayoktaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 युष्मान् दोषिणः कर्त्तमहं वाक्यमेतद् वदामीति नहि युष्माभिः सह जीवनाय मरणाय वा वयं युष्मान् स्वान्तःकरणै र्धारयाम इति पूर्व्वं मयोक्तं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 যুষ্মান্ দোষিণঃ কৰ্ত্তমহং ৱাক্যমেতদ্ ৱদামীতি নহি যুষ্মাভিঃ সহ জীৱনায মৰণায ৱা ৱযং যুষ্মান্ স্ৱান্তঃকৰণৈ ৰ্ধাৰযাম ইতি পূৰ্ৱ্ৱং মযোক্তং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 যুষ্মান্ দোষিণঃ কর্ত্তমহং ৱাক্যমেতদ্ ৱদামীতি নহি যুষ্মাভিঃ সহ জীৱনায মরণায ৱা ৱযং যুষ্মান্ স্ৱান্তঃকরণৈ র্ধারযাম ইতি পূর্ৱ্ৱং মযোক্তং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ယုၐ္မာန် ဒေါၐိဏး ကရ္တ္တမဟံ ဝါကျမေတဒ် ဝဒါမီတိ နဟိ ယုၐ္မာဘိး သဟ ဇီဝနာယ မရဏာယ ဝါ ဝယံ ယုၐ္မာန် သွာန္တးကရဏဲ ရ္ဓာရယာမ ဣတိ ပူရွွံ မယောက္တံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 yuSmAn dOSiNaH karttamahaM vAkyamEtad vadAmIti nahi yuSmAbhiH saha jIvanAya maraNAya vA vayaM yuSmAn svAntaHkaraNai rdhArayAma iti pUrvvaM mayOktaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 7:3
12 अन्तरसन्दर्भाः  

etasya kAraNaM kiM? yuShmAsu mama prema nAstyetat kiM tatkAraNaM? tad Ishvaro vetti|


apara ncha yuShmAsu bahu prIyamANo.apyahaM yadi yuShmatto.alpaM prama labhe tathApi yuShmAkaM prANarakShArthaM sAnandaM bahu vyayaM sarvvavyaya ncha kariShyAmi|


ato hetoH prabhu ryuShmAkaM vinAshAya nahi kintu niShThAyai yat sAmarthyam asmabhyaM dattavAn tena yad upasthitikAle kAThinyaM mayAcharitavyaM na bhavet tadartham anupasthitena mayA sarvvANyetAni likhyante|


yUyamevAsmAkaM prashaMsApatraM tachchAsmAkam antaHkaraNeShu likhitaM sarvvamAnavaishcha j neyaM paThanIya ncha|


yenAparAddhaM tasya kR^ite kiMvA yasyAparAddhaM tasya kR^ite mayA patram alekhi tannahi kintu yuShmAnadhyasmAkaM yatno yad Ishvarasya sAkShAd yuShmatsamIpe prakAsheta tadarthameva|


yuShmAn sarvvAn adhi mama tAdR^isho bhAvo yathArtho yato.ahaM kArAvasthAyAM pratyuttarakaraNe susaMvAdasya prAmANyakaraNe cha yuShmAn sarvvAn mayA sArddham ekAnugrahasya bhAgino matvA svahR^idaye dhArayAmi|


yuShmabhyaM kevalam Ishvarasya susaMvAdaM tannahi kintu svakIyaprANAn api dAtuM manobhirabhyalaShAma, yato yUyam asmAkaM snehapAtrANyabhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्