Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 7:2 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

2 yUyam asmAn gR^ihlIta| asmAbhiH kasyApyanyAyo na kR^itaH ko.api na va nchitaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 यूयम् अस्मान् गृह्लीत। अस्माभिः कस्याप्यन्यायो न कृतः कोऽपि न वञ्चितः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 যূযম্ অস্মান্ গৃহ্লীত| অস্মাভিঃ কস্যাপ্যন্যাযো ন কৃতঃ কোঽপি ন ৱঞ্চিতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 যূযম্ অস্মান্ গৃহ্লীত| অস্মাভিঃ কস্যাপ্যন্যাযো ন কৃতঃ কোঽপি ন ৱঞ্চিতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ယူယမ် အသ္မာန် ဂၖဟ္လီတ၊ အသ္မာဘိး ကသျာပျနျာယော န ကၖတး ကော'ပိ န ဝဉ္စိတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 yUyam asmAn gRhlIta| asmAbhiH kasyApyanyAyO na kRtaH kO'pi na vanjcitaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 7:2
23 अन्तरसन्दर्भाः  

kintu ye janA yuShmAkamAtithyaM na vidadhati yuShmAkaM kathA ncha na shR^iNvanti teShAM gehAt purAdvA prasthAnakAle svapadUlIH pAtayata|


yo yuShmAkamAtithyaM vidadhAti, sa mamAtithyaM vidadhAti, yashcha mamAtithyaM vidadhAti, sa matprerakasyAtithyaM vidadhAti|


anyachcha yuShmAsu kimapi nagaraM praviShTeShu lokA yadi yuShmAkam AtithyaM kariShyanti, tarhi yat khAdyam upasthAsyanti tadeva khAdiShyatha|


kasyApi svarNaM rUpyaM vastraM vA prati mayA lobho na kR^itaH|


yatastAdR^ishA lokA asmAkaM prabho ryIshukhrIShTasya dAsA iti nahi kintu svodarasyaiva dAsAH; aparaM praNayavachanai rmadhuravAkyaishcha saralalokAnAM manAMsi mohayanti|


apara ncha saMsAramadhye visheShato yuShmanmadhye vayaM sAMsArikyA dhiyA nahi kintvIshvarasyAnugraheNAkuTilatAm IshvarIyasAralya nchAcharitavanto.atrAsmAkaM mano yat pramANaM dadAti tena vayaM shlAghAmahe|


ahaM puna rvadAmi ko.api mAM nirbbodhaM na manyatAM ki ncha yadyapi nirbbodho bhaveyaM tathApi yUyaM nirbbodhamiva mAmanugR^ihya kShaNaikaM yAvat mamAtmashlAghAm anujAnIta|


yadA cha yuShmanmadhye.ava.artte tadA mamArthAbhAve jAte yuShmAkaM ko.api mayA na pIDitaH; yato mama so.arthAbhAvo mAkidaniyAdeshAd Agatai bhrAtR^ibhi nyavAryyata, itthamahaM kkApi viShaye yathA yuShmAsu bhAro na bhavAmi tathA mayAtmarakShA kR^itA karttavyA cha|


kintu trapAyuktAni prachChannakarmmANi vihAya kuTilatAcharaNamakurvvanta IshvarIyavAkyaM mithyAvAkyairamishrayantaH satyadharmmasya prakAshaneneshvarasya sAkShAt sarvvamAnavAnAM saMvedagochare svAn prashaMsanIyAn darshayAmaH|


ato yUyaM prabhoH kR^ite sampUrNenAnandena taM gR^ihlIta tAdR^ishAn lokAMshchAdaraNIyAn manyadhvaM|


AriShTArkhanAmA mama sahabandI barNabbA bhAgineyo mArko yuShTanAmnA vikhyAto yIshushchaite Chinnatvacho bhrAtaro yuShmAn namaskAraM j nApayanti, teShAM madhye mArkamadhi yUyaM pUrvvam Aj nApitAH sa yadi yuShmatsamIpam upatiShThet tarhi yuShmAbhi rgR^ihyatAM|


apara ncha vishvAsino yuShmAn prati vayaM kIdR^ik pavitratvayathArthatvanirdoShatvAchAriNo.abhavAmetyasmin Ishvaro yUya ncha sAkShiNa Adhve|


tamevAhaM tava samIpaM preShayAmi, ato madIyaprANasvarUpaH sa tvayAnugR^ihyatAM|


ato heto ryadi mAM sahabhAginaM jAnAsi tarhi mAmiva tamanugR^ihANa|


yaH kashchid yuShmatsannidhimAgachChan shikShAmenAM nAnayati sa yuShmAbhiH svaveshmani na gR^ihyatAM tava ma NgalaM bhUyAditi vAgapi tasmai na kathyatAM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्