Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 7:11 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

11 pashyata teneshvarIyeNa shokena yuShmAkaM kiM na sAdhitaM? yatno doShaprakShAlanam asantuShTatvaM hArddam AsaktatvaM phaladAna nchaitAni sarvvANi| tasmin karmmaNi yUyaM nirmmalA iti pramANaM sarvveNa prakAreNa yuShmAbhi rdattaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 पश्यत तेनेश्वरीयेण शोकेन युष्माकं किं न साधितं? यत्नो दोषप्रक्षालनम् असन्तुष्टत्वं हार्द्दम् आसक्तत्वं फलदानञ्चैतानि सर्व्वाणि। तस्मिन् कर्म्मणि यूयं निर्म्मला इति प्रमाणं सर्व्वेण प्रकारेण युष्माभि र्दत्तं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 পশ্যত তেনেশ্ৱৰীযেণ শোকেন যুষ্মাকং কিং ন সাধিতং? যত্নো দোষপ্ৰক্ষালনম্ অসন্তুষ্টৎৱং হাৰ্দ্দম্ আসক্তৎৱং ফলদানঞ্চৈতানি সৰ্ৱ্ৱাণি| তস্মিন্ কৰ্ম্মণি যূযং নিৰ্ম্মলা ইতি প্ৰমাণং সৰ্ৱ্ৱেণ প্ৰকাৰেণ যুষ্মাভি ৰ্দত্তং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 পশ্যত তেনেশ্ৱরীযেণ শোকেন যুষ্মাকং কিং ন সাধিতং? যত্নো দোষপ্রক্ষালনম্ অসন্তুষ্টৎৱং হার্দ্দম্ আসক্তৎৱং ফলদানঞ্চৈতানি সর্ৱ্ৱাণি| তস্মিন্ কর্ম্মণি যূযং নির্ম্মলা ইতি প্রমাণং সর্ৱ্ৱেণ প্রকারেণ যুষ্মাভি র্দত্তং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ပၑျတ တေနေၑွရီယေဏ ၑောကေန ယုၐ္မာကံ ကိံ န သာဓိတံ? ယတ္နော ဒေါၐပြက္ၐာလနမ် အသန္တုၐ္ဋတွံ ဟာရ္ဒ္ဒမ် အာသက္တတွံ ဖလဒါနဉ္စဲတာနိ သရွွာဏိ၊ တသ္မိန် ကရ္မ္မဏိ ယူယံ နိရ္မ္မလာ ဣတိ ပြမာဏံ သရွွေဏ ပြကာရေဏ ယုၐ္မာဘိ ရ္ဒတ္တံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 pazyata tEnEzvarIyENa zOkEna yuSmAkaM kiM na sAdhitaM? yatnO dOSaprakSAlanam asantuSTatvaM hArddam AsaktatvaM phaladAnanjcaitAni sarvvANi| tasmin karmmaNi yUyaM nirmmalA iti pramANaM sarvvENa prakArENa yuSmAbhi rdattaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 7:11
54 अन्तरसन्दर्भाः  

tadA sa teShAmantaHkaraNAnAM kAThinyAddheto rduHkhitaH krodhAt chartuिdasho dR^iShTavAn taM mAnuShaM gaditavAn taM hastaM vistAraya, tatastena haste vistR^ite taddhasto.anyahastavad arogo jAtaH|


tasmAt tanmandirArtha udyogo yastu sa grasatIva mAm| imAM shAstrIyalipiM shiShyAHsamasmaran|


paula AthInInagare tAvapekShya tiShThan tannagaraM pratimAbhiH paripUrNaM dR^iShTvA santaptahR^idayo .abhavat|


bhadram, apratyayakAraNAt te vibhinnA jAtAstathA vishvAsakAraNAt tvaM ropito jAtastasmAd aha NkAram akR^itvA sasAdhvaso bhava|


etai ryo janaH khrIShTaM sevate, sa eveshvarasya tuShTikaro manuShyaishcha sukhyAtaH|


asmAkam anyAyena yadIshvarasya nyAyaH prakAshate tarhi kiM vadiShyAmaH? ahaM mAnuShANAM kathAmiva kathAM kathayAmi, IshvaraH samuchitaM daNDaM dattvA kim anyAyI bhaviShyati?


sharIramadhye yad bhedo na bhavet kintu sarvvANya NgAni yad aikyabhAvena sarvveShAM hitaM chintayanti tadartham IshvareNApradhAnam AdaraNIyaM kR^itvA sharIraM virachitaM|


bahiHsthAnAM tu vichAra IshvareNa kAriShyate| ato yuShmAbhiH sa pAtakI svamadhyAd bahiShkriyatAM|


tathAcha yUyaM darpadhmAtA Adhbe, tat karmma yena kR^itaM sa yathA yuShmanmadhyAd dUrIkriyate tathA shoko yuShmAbhi rna kriyate kim etat?


yUyaM kimapi kutsitaM karmma yanna kurutha tadaham Ishvaramuddishya prArthaye| vayaM yat prAmANikA iva prakAshAmahe tadarthaM tat prArthayAmaha iti nahi, kintu yUyaM yat sadAchAraM kurutha vaya ncha niShpramANA iva bhavAmastadarthaM|


kintu prachurasahiShNutA klesho dainyaM vipat tADanA kArAbandhanaM nivAsahInatvaM parishramo jAgaraNam upavasanaM


ataeva he priyatamAH, etAdR^ishIH pratij nAH prAptairasmAbhiH sharIrAtmanoH sarvvamAlinyam apamR^ijyeshvarasya bhaktyA pavitrAchAraH sAdhyatAM|


kevalaM tasyAgamanena tannahi kintu yuShmatto jAtayA tasya sAntvanayApi, yato.asmAsu yuShmAkaM hArddavilApAsaktatveShvasmAkaM samIpe varNiteShu mama mahAnando jAtaH|


ityasmin yuShmAkaM shokenAhaM hR^iShyAmi tannahi kintu manaHparivarttanAya yuShmAkaM shoko.abhavad ityanena hR^iShyAmi yato.asmatto yuShmAkaM kApi hAni ryanna bhavet tadarthaM yuShmAkam IshvarIyaH shoेko jAtaH|


yata AkhAyAdeshasthA lokA gatavarSham Arabhya tatkAryya udyatAH santIti vAkyenAhaM mAkidanIyalokAnAM samIpe yuShmAkaM yAm ichChukatAmadhi shlAghe tAm avagato.asmi yuShmAkaM tasmAd utsAhAchchApareShAM bahUnAm udyogo jAtaH|


aparaM krodhe jAte pApaM mA kurudhvam, ashAnte yuShmAkaM roShesUryyo.astaM na gachChatu|


yUyaM timirasya viphalakarmmaNAm aMshino na bhUtvA teShAM doShitvaM prakAshayata|


ato he priyatamAH, yuShmAbhi ryadvat sarvvadA kriyate tadvat kevale mamopasthitikAle tannahi kintvidAnIm anupasthite.api mayi bahutarayatnenAj nAM gR^ihItvA bhayakampAbhyAM svasvaparitrANaM sAdhyatAM|


etasmin viShaye ko.apyatyAchArI bhUtvA svabhrAtaraM na va nchayatu yato.asmAbhiH pUrvvaM yathoktaM pramANIkR^ita ncha tathaiva prabhuretAdR^ishAnAM karmmaNAM samuchitaM phalaM dAsyati|


aparaM ye pApamAcharanti tAn sarvveShAM samakShaM bhartsayasva tenApareShAmapi bhIti rjaniShyate|


aparaM tvam Ishvarasya sAkShAt svaM parIkShitam anindanIyakarmmakAriNa ncha satyamatasya vAkyAnAM sadvibhajane nipuNa ncha darshayituM yatasva|


vAkyametad vishvasanIyam ato hetorIshvare ye vishvasitavantaste yathA satkarmmANyanutiShTheyustathA tAn dR^iDham Aj nApayeti mamAbhimataM|tAnyevottamAni mAnavebhyaH phaladAni cha bhavanti|


aparaM tadvishrAmaprApteH pratij nA yadi tiShThati tarhyasmAkaM kashchit chet tasyAH phalena va nchito bhavet vayam etasmAd bibhImaH|


kintUrddhvAd AgataM yat j nAnaM tat prathamaM shuchi tataH paraM shAntaM kShAntam AshusandheyaM dayAdisatphalaiH paripUrNam asandigdhaM niShkapaTa ncha bhavati|


apara ncha yo vinApakShapAtam ekaikamAnuShasya karmmAnusArAd vichAraM karoti sa yadi yuShmAbhistAta AkhyAyate tarhi svapravAsasya kAlo yuShmAbhi rbhItyA yApyatAM|


yuShmAbhiH paritrANAya vR^iddhiprAptyarthaM navajAtashishubhiriva prakR^itaM vAgdugdhaM pipAsyatAM|


kAMshchid agnita uddhR^itya bhayaM pradarshya rakShata, shArIrikabhAvena kala NkitaM vastramapi R^itIyadhvaM|


yeShvahaM prIye tAn sarvvAn bhartsayAmi shAsmi cha, atastvam udyamaM vidhAya manaH parivarttaya|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्