Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 6:6 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

6 pavitra AtmA niShkapaTaM prema satyAlApa IshvarIyashakti

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 पवित्र आत्मा निष्कपटं प्रेम सत्यालाप ईश्वरीयशक्ति

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 পৱিত্ৰ আত্মা নিষ্কপটং প্ৰেম সত্যালাপ ঈশ্ৱৰীযশক্তি

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 পৱিত্র আত্মা নিষ্কপটং প্রেম সত্যালাপ ঈশ্ৱরীযশক্তি

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ပဝိတြ အာတ္မာ နိၐ္ကပဋံ ပြေမ သတျာလာပ ဤၑွရီယၑက္တိ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 pavitra AtmA niSkapaTaM prEma satyAlApa IzvarIyazakti

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 6:6
41 अन्तरसन्दर्भाः  

apara ncha yuShmAkaM prema kApaTyavarjitaM bhavatu yad abhadraM tad R^itIyadhvaM yachcha bhadraM tasmin anurajyadhvam|


kevalaM tAnyeva vinAnyasya kasyachit karmmaNo varNanAM karttuM pragalbho na bhavAmi| tasmAt A yirUshAlama illUrikaM yAvat sarvvatra khrIShTasya susaMvAdaM prAchArayaM|


ekasmai tenAtmanA j nAnavAkyaM dIyate, anyasmai tenaivAtmanAdiShTaM vidyAvAkyam,


prema chirasahiShNu hitaiShi cha, prema nirdveSham ashaThaM nirgarvva ncha|


yata Ishvarasya mano j nAtvA tamupadeShTuM kaH shaknoti? kintu khrIShTasya mano.asmAbhi rlabdhaM|


aparaM yuShmAkaM vishvAso yat mAnuShikaj nAnasya phalaM na bhavet kintvIshvarIyashakteH phalaM bhavet,


aparaM yuShmAsu karuNAM kurvvan aham etAvatkAlaM yAvat karinthanagaraM na gatavAn iti satyametasmin IshvaraM sAkShiNaM kR^itvA mayA svaprANAnAM shapathaH kriyate|


etasya kAraNaM kiM? yuShmAsu mama prema nAstyetat kiM tatkAraNaM? tad Ishvaro vetti|


asmAbhiranAkhyApito.aparaH kashchid yIshu ryadi kenachid AgantukenAkhyApyate yuShmAbhiH prAgalabdha AtmA vA yadi labhyate prAgagR^ihItaH susaMvAdo vA yadi gR^ihyate tarhi manye yUyaM samyak sahiShyadhve|


mama vAkpaTutAyA nyUnatve satyapi j nAnasya nyUnatvaM nAsti kintu sarvvaviShaye vayaM yuShmadgochare prakAshAmahe|


apara ncha yuShmAsu bahu prIyamANo.apyahaM yadi yuShmatto.alpaM prama labhe tathApi yuShmAkaM prANarakShArthaM sAnandaM bahu vyayaM sarvvavyaya ncha kariShyAmi|


ato hetoH prabhu ryuShmAkaM vinAshAya nahi kintu niShThAyai yat sAmarthyam asmabhyaM dattavAn tena yad upasthitikAle kAThinyaM mayAcharitavyaM na bhavet tadartham anupasthitena mayA sarvvANyetAni likhyante|


yasya yo doSho yuShmAbhiH kShamyate tasya sa doSho mayApi kShamyate yashcha doSho mayA kShamyate sa yuShmAkaM kR^ite khrIShTasya sAkShAt kShamyate|


vastutastu bahukleshasya manaHpIDAyAshcha samaye.ahaM bahvashrupAtena patramekaM likhitavAn yuShmAkaM shokArthaM tannahi kintu yuShmAsu madIyapremabAhulyasya j nApanArthaM|


yato .asmAbhiH sevitaM khrIShTasya patraM yUyapeva, tachcha na masyA kintvamarasyeshvarasyAtmanA likhitaM pAShANapatreShu tannahi kintu kravyamayeShu hR^itpatreShu likhitamiti suspaShTaM|


ya Ishvaro madhyetimiraM prabhAM dIpanAyAdishat sa yIshukhrIShTasyAsya IshvarIyatejaso j nAnaprabhAyA udayArtham asmAkam antaHkaraNeShu dIpitavAn|


yUyam asmAn gR^ihlIta| asmAbhiH kasyApyanyAyo na kR^itaH ko.api na va nchitaH|


ahaM yuShmattaH kathAmekAM jij nAse yUyam AtmAnaM kenAlabhadhvaM? vyavasthApAlanena kiM vA vishvAsavAkyasya shravaNena?


yo yuShmabhyam AtmAnaM dattavAn yuShmanmadhya AshcharyyANi karmmANi cha sAdhitavAn sa kiM vyavasthApAlanena vishvAsavAkyasya shravaNena vA tat kR^itavAn?


ki ncha premAnandaH shAntishchirasahiShNutA hitaiShitA bhadratvaM vishvAsyatA titikShA


ato yuShmAbhistat paThitvA khrIShTamadhi tasminnigUDhe bhAve mama j nAnaM kIdR^ishaM tad bhotsyate|


sarvvathA namratAM mR^idutAM titikShAM parasparaM pramnA sahiShNutA nchAcharata|


yUyaM parasparaM hitaiShiNaH komalAntaHkaraNAshcha bhavata| aparam IshvaraH khrIShTena yadvad yuShmAkaM doShAn kShamitavAn tadvad yUyamapi parasparaM kShamadhvaM|


yato bhinnajAtIyAnAM madhye tat nigUDhavAkyaM kIdR^iggauravanidhisambalitaM tat pavitralokAn j nApayitum Ishvaro.abhyalaShat| yuShmanmadhyavarttI khrIShTa eva sa nidhi rgairavAshAbhUmishcha|


ataeva yUyam Ishvarasya manobhilaShitAH pavitrAH priyAshcha lokA iva snehayuktAm anukampAM hitaiShitAM namratAM titikShAM sahiShNutA ncha paridhaddhvaM|


apara ncha vishvAsino yuShmAn prati vayaM kIdR^ik pavitratvayathArthatvanirdoShatvAchAriNo.abhavAmetyasmin Ishvaro yUya ncha sAkShiNa Adhve|


alpavayaShkatvAt kenApyavaj neyo na bhava kintvAlApenAcharaNena premnA sadAtmatvena vishvAsena shuchitvena cha vishvAsinAm Adarsho bhava|


vR^iddhAH striyashcha mAtR^iniva yuvatIshcha pUrNashuchitvena bhaginIriva vinayasva|


mamopadeshaH shiShTatAbhiprAyo vishvAso rdharyyaM prema sahiShNutopadravaH kleshA


tvaM vAkyaM ghoShaya kAle.akAle chotsuko bhava pUrNayA sahiShNutayA shikShayA cha lokAn prabodhaya bhartsaya vinayasva cha|


tva ncha sarvvaviShaye svaM satkarmmaNAM dR^iShTAntaM darshaya shikShAyA nchAvikR^itatvaM dhIratAM yathArthaM


kintUrddhvAd AgataM yat j nAnaM tat prathamaM shuchi tataH paraM shAntaM kShAntam AshusandheyaM dayAdisatphalaiH paripUrNam asandigdhaM niShkapaTa ncha bhavati|


tatastai rviShayaiste yanna svAn kintvasmAn upakurvvantyetat teShAM nikaTe prAkAshyata| yAMshcha tAn viShayAn divyadUtA apyavanatashiraso nirIkShitum abhilaShanti te viShayAH sAmprataM svargAt preShitasya pavitrasyAtmanaH sahAyyAd yuShmatsamIpe susaMvAdaprachArayitR^ibhiH prAkAshyanta|


yUyam AtmanA satyamatasyAj nAgrahaNadvArA niShkapaTAya bhrAtR^ipremne pAvitamanaso bhUtvA nirmmalAntaHkaraNaiH parasparaM gADhaM prema kuruta|


he mama priyabAlakAH, vAkyena jihvayA vAsmAbhiH prema na karttavyaM kintu kAryyeNa satyatayA chaiva|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्