Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 6:2 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

2 tenoktametat, saMshroShyAmi shubhe kAle tvadIyAM prArthanAm ahaM| upakAraM kariShyAmi paritrANadine tava| pashyatAyaM shubhakAlaH pashyatedaM trANadinaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 तेनोक्तमेतत्, संश्रोष्यामि शुभे काले त्वदीयां प्रार्थनाम् अहं। उपकारं करिष्यामि परित्राणदिने तव। पश्यतायं शुभकालः पश्यतेदं त्राणदिनं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 তেনোক্তমেতৎ, সংশ্ৰোষ্যামি শুভে কালে ৎৱদীযাং প্ৰাৰ্থনাম্ অহং| উপকাৰং কৰিষ্যামি পৰিত্ৰাণদিনে তৱ| পশ্যতাযং শুভকালঃ পশ্যতেদং ত্ৰাণদিনং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 তেনোক্তমেতৎ, সংশ্রোষ্যামি শুভে কালে ৎৱদীযাং প্রার্থনাম্ অহং| উপকারং করিষ্যামি পরিত্রাণদিনে তৱ| পশ্যতাযং শুভকালঃ পশ্যতেদং ত্রাণদিনং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 တေနောက္တမေတတ်, သံၑြောၐျာမိ ၑုဘေ ကာလေ တွဒီယာံ ပြာရ္ထနာမ် အဟံ၊ ဥပကာရံ ကရိၐျာမိ ပရိတြာဏဒိနေ တဝ၊ ပၑျတာယံ ၑုဘကာလး ပၑျတေဒံ တြာဏဒိနံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 tEnOktamEtat, saMzrOSyAmi zubhE kAlE tvadIyAM prArthanAm ahaM| upakAraM kariSyAmi paritrANadinE tava| pazyatAyaM zubhakAlaH pazyatEdaM trANadinaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 6:2
10 अन्तरसन्दर्भाः  

nAsaratIyayIshuryAtIti lokairukte sa uchchairvaktumArebhe,


pareshAnugrahe kAlaM prachArayitumeva cha| sarvvaitatkaraNArthAya mAmeva prahiNoti saH||


kintu yAvad adyanAmA samayo vidyate tAvad yuShmanmadhye ko.api pApasya va nchanayA yat kaThorIkR^ito na bhavet tadarthaM pratidinaM parasparam upadishata|


ato hetoH pavitreNAtmanA yadvat kathitaM, tadvat, "adya yUyaM kathAM tasya yadi saMshrotumichChatha|


iti hetoH sa punaradyanAmakaM dinaM nirUpya dIrghakAle gate.api pUrvvoktAM vAchaM dAyUdA kathayati, yathA, "adya yUyaM kathAM tasya yadi saMshrotumichChatha, tarhi mA kurutedAnIM kaThinAni manAMsi vaH|"


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्