Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 6:11 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

11 he karinthinaH, yuShmAkaM prati mamAsyaM muktaM mamAntaHkaraNA ncha vikasitaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 हे करिन्थिनः, युष्माकं प्रति ममास्यं मुक्तं ममान्तःकरणाञ्च विकसितं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 হে কৰিন্থিনঃ, যুষ্মাকং প্ৰতি মমাস্যং মুক্তং মমান্তঃকৰণাঞ্চ ৱিকসিতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 হে করিন্থিনঃ, যুষ্মাকং প্রতি মমাস্যং মুক্তং মমান্তঃকরণাঞ্চ ৱিকসিতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ဟေ ကရိန္ထိနး, ယုၐ္မာကံ ပြတိ မမာသျံ မုက္တံ မမာန္တးကရဏာဉ္စ ဝိကသိတံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 hE karinthinaH, yuSmAkaM prati mamAsyaM muktaM mamAntaHkaraNAnjca vikasitaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 6:11
20 अन्तरसन्दर्भाः  

tadghaTanAtaH paraM paula AthInInagarAd yAtrAM kR^itvA karinthanagaram AgachChat|


tataH krIShpanAmA bhajanabhavanAdhipatiH saparivAraH prabhau vyashvasIt, karinthanagarIyA bahavo lokAshcha samAkarNya vishvasya majjitA abhavan|


apara ncha yuShmAsu bahu prIyamANo.apyahaM yadi yuShmatto.alpaM prama labhe tathApi yuShmAkaM prANarakShArthaM sAnandaM bahu vyayaM sarvvavyaya ncha kariShyAmi|


vastutastu bahukleshasya manaHpIDAyAshcha samaye.ahaM bahvashrupAtena patramekaM likhitavAn yuShmAkaM shokArthaM tannahi kintu yuShmAsu madIyapremabAhulyasya j nApanArthaM|


he nirbbodhA gAlAtilokAH, yuShmAkaM madhye krushe hata iva yIshuH khrIShTo yuShmAkaM samakShaM prakAshita AsIt ato yUyaM yathA satyaM vAkyaM na gR^ihlItha tathA kenAmuhyata?


he bhrAtaraH, ahaM yAdR^isho.asmi yUyamapi tAdR^ishA bhavateti prArthaye yato.ahamapi yuShmattulyo.abhavaM yuShmAbhi rmama kimapi nAparAddhaM|


aha ncha yasya susaMvAdasya shR^i NkhalabaddhaH prachArakadUto.asmi tam upayuktenotsAhena prachArayituM yathA shaknuyAM


dAsamuktayo ryena yat satkarmma kriyate tena tasya phalaM prabhuto lapsyata iti jAnIta cha|


aparam ahaM khrIShTayIshoH snehavat snehena yuShmAn kIdR^ishaM kA NkShAmi tadadhIshvaro mama sAkShI vidyate|


he philipIyalokAH, susaMvAdasyodayakAle yadAhaM mAkidaniyAdeshAt pratiShThe tadA kevalAn yuShmAn vinAparayA kayApi samityA saha dAnAdAnayo rmama ko.api sambandho nAsId iti yUyamapi jAnItha|


pashyAhaM tUrNam AgachChAmi, ekaikasmai svakriyAnuyAyiphaladAnArthaM maddAtavyaphalaM mama samavartti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्