Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 6:1 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

1 tasya sahAyA vayaM yuShmAn prArthayAmahe, IshvarasyAnugraho yuShmAbhi rvR^ithA na gR^ihyatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 तस्य सहाया वयं युष्मान् प्रार्थयामहे, ईश्वरस्यानुग्रहो युष्माभि र्वृथा न गृह्यतां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 তস্য সহাযা ৱযং যুষ্মান্ প্ৰাৰ্থযামহে, ঈশ্ৱৰস্যানুগ্ৰহো যুষ্মাভি ৰ্ৱৃথা ন গৃহ্যতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 তস্য সহাযা ৱযং যুষ্মান্ প্রার্থযামহে, ঈশ্ৱরস্যানুগ্রহো যুষ্মাভি র্ৱৃথা ন গৃহ্যতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 တသျ သဟာယာ ဝယံ ယုၐ္မာန် ပြာရ္ထယာမဟေ, ဤၑွရသျာနုဂြဟော ယုၐ္မာဘိ ရွၖထာ န ဂၖဟျတာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 tasya sahAyA vayaM yuSmAn prArthayAmahE, IzvarasyAnugrahO yuSmAbhi rvRthA na gRhyatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 6:1
19 अन्तरसन्दर्भाः  

he yirUshAlam he yirUshAlam nagari tvaM bhaviShyadvAdino hatavatI, tava samIpaM preritAMshcha pAShANairAhatavatI, yathA kukkuTI shAvakAn pakShAdhaH saMgR^ihlAti, tathA tava santAnAn saMgrahItuM ahaM bahuvAram aichChaM; kintu tvaM na samamanyathAH|


tato barNabbAstatra upasthitaH san IshvarasyAnugrahasya phalaM dR^iShTvA sAnando jAtaH,


ataH svAnugrahakathAyAH pramANaM datvA tayo rhastai rbahulakShaNam adbhutakarmma cha prAkAshayad yaH prabhustasya kathA akShobhena prachAryya tau tatra bahudinAni samavAtiShThetAM|


he bhrAtara Ishvarasya kR^ipayAhaM yuShmAn vinaye yUyaM svaM svaM sharIraM sajIvaM pavitraM grAhyaM balim Ishvaramuddishya samutsR^ijata, eShA sevA yuShmAkaM yogyA|


AvAmIshvareNa saha karmmakAriNau, Ishvarasya yat kShetram Ishvarasya yA nirmmitiH sA yUyameva|


yuShmatpratyakShe namraH kintu parokShe pragalbhaH paulo.ahaM khrIShTasya kShAntyA vinItyA cha yuShmAn prArthaye|


ahamIshvarasyAnugrahaM nAvajAnAmi yasmAd vyavasthayA yadi puNyaM bhavati tarhi khrIShTo nirarthakamamriyata|


tarhi yuShmAkaM gurutaro duHkhabhogaH kiM niShphalo bhaviShyati? kuphalayukto vA kiM bhaviShyati?


tasmAt parIkShakeNa yuShmAsu parIkShiteShvasmAkaM parishramo viphalo bhaviShyatIti bhayaM soDhuM yadAhaM nAshaknuvaM tadA yuShmAkaM vishvAsasya tattvAvadhAraNAya tam apreShayaM|


yato hetostrANAjanaka IshvarasyAnugrahaH sarvvAn mAnavAn pratyuditavAn


yathA kashchid IshvarasyAnugrahAt na patet, yathA cha tiktatAyA mUlaM praruhya bAdhAjanakaM na bhavet tena cha bahavo.apavitrA na bhaveyuH,


sAvadhAnA bhavata taM vaktAraM nAvajAnIta yato hetoH pR^ithivIsthitaH sa vaktA yairavaj nAtastai ryadi rakShA nAprApi tarhi svargIyavaktuH parA NmukhIbhUyAsmAbhiH kathaM rakShA prApsyate?


aparaM tadvishrAmaprApteH pratij nA yadi tiShThati tarhyasmAkaM kashchit chet tasyAH phalena va nchito bhavet vayam etasmAd bibhImaH|


yena yo varo labdhastenaiva sa param upakarotR^i, itthaM yUyam Ishvarasya bahuvidhaprasAdasyottamA bhANDAgArAdhipA bhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्