Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 5:8 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

8 apara ncha sharIrAd dUre pravastuM prabhoH sannidhau nivastu nchAkA NkShyamANA utsukA bhavAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 अपरञ्च शरीराद् दूरे प्रवस्तुं प्रभोः सन्निधौ निवस्तुञ्चाकाङ्क्ष्यमाणा उत्सुका भवामः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 অপৰঞ্চ শৰীৰাদ্ দূৰে প্ৰৱস্তুং প্ৰভোঃ সন্নিধৌ নিৱস্তুঞ্চাকাঙ্ক্ষ্যমাণা উৎসুকা ভৱামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 অপরঞ্চ শরীরাদ্ দূরে প্রৱস্তুং প্রভোঃ সন্নিধৌ নিৱস্তুঞ্চাকাঙ্ক্ষ্যমাণা উৎসুকা ভৱামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 အပရဉ္စ ၑရီရာဒ် ဒူရေ ပြဝသ္တုံ ပြဘေား သန္နိဓော် နိဝသ္တုဉ္စာကာင်္က္ၐျမာဏာ ဥတ္သုကာ ဘဝါမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 aparanjca zarIrAd dUrE pravastuM prabhOH sannidhau nivastunjcAkAgkSyamANA utsukA bhavAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 5:8
22 अन्तरसन्दर्भाः  

tadAnIM tasya prabhustamuvAcha, he uttama vishvAsya dAsa, tvaM dhanyosi, stokena vishvAsyo jAtaH, tasmAt tvAM bahuvittAdhipaM karomi, tvaM svaprabhoH sukhasya bhAgI bhava|


tena tasya prabhustamavochat, he uttama vishvAsya dAsa, tvaM dhanyosi, stokena vishvAsyo jAtaH, tasmAt tvAM bahudraviNAdhipaM karomi, tvaM nijaprabhoH sukhasya bhAgI bhava|


he prabho tava dAsoyaM nijavAkyAnusArataH| idAnIntu sakalyANo bhavatA saMvisR^ijyatAm|


kashchid yadi mama sevako bhavituM vA nChati tarhi sa mama pashchAdgAmI bhavatu, tasmAd ahaM yatra tiShThAmi mama sevakeाpi tatra sthAsyati; yo jano mAM sevate mama pitApi taM sammaMsyate|


yadi gatvAhaM yuShmannimittaM sthAnaM sajjayAmi tarhi panarAgatya yuShmAn svasamIpaM neShyAmi, tato yatrAhaM tiShThAmi tatra yUyamapi sthAsyatha|


he pita rjagato nirmmANAt pUrvvaM mayi snehaM kR^itvA yaM mahimAnaM dattavAn mama taM mahimAnaM yathA te pashyanti tadarthaM yAllokAn mahyaM dattavAn ahaM yatra tiShThAmi tepi yathA tatra tiShThanti mamaiShA vA nChA|


kintu sa pratyAvAdIt, yUyaM kiM kurutha? kiM krandanena mamAntaHkaraNaM vidIrNaM kariShyatha? prabho ryIsho rnAmno nimittaM yirUshAlami baddho bhavituM kevala tanna prANAn dAtumapi sasajjosmi|


ataeva vayaM sarvvadotsukA bhavAmaH ki ncha sharIre yAvad asmAbhi rnyuShyate tAvat prabhuto dUre proShyata iti jAnImaH,


tasmAdeva kAraNAd vayaM tasya sannidhau nivasantastasmAd dUre pravasanto vA tasmai rochituM yatAmahe|


he priyatamAH, idAnIM vayam Ishvarasya santAnA Asmahe pashchAt kiM bhaviShyAmastad adyApyaprakAshitaM kintu prakAshaM gate vayaM tasya sadR^ishA bhaviShyAmi iti jAnImaH, yataH sa yAdR^isho .asti tAdR^isho .asmAbhirdarshiShyate|


aparaM kimapi shApagrastaM puna rna bhaviShyati tasyA madhya Ishvarasya meShashAvakasya cha siMhAsanaM sthAsyati tasya dAsAshcha taM seviShyante|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्