Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 5:7 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

7 yato vayaM dR^iShTimArge na charAmaH kintu vishvAsamArge|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 यतो वयं दृष्टिमार्गे न चरामः किन्तु विश्वासमार्गे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 যতো ৱযং দৃষ্টিমাৰ্গে ন চৰামঃ কিন্তু ৱিশ্ৱাসমাৰ্গে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 যতো ৱযং দৃষ্টিমার্গে ন চরামঃ কিন্তু ৱিশ্ৱাসমার্গে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ယတော ဝယံ ဒၖၐ္ဋိမာရ္ဂေ န စရာမး ကိန္တု ဝိၑွာသမာရ္ဂေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 yatO vayaM dRSTimArgE na carAmaH kintu vizvAsamArgE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 5:7
10 अन्तरसन्दर्भाः  

idAnIm abhramadhyenAspaShTaM darshanam asmAbhi rlabhyate kintu tadA sAkShAt darshanaM lapsyate| adhunA mama j nAnam alpiShThaM kintu tadAhaM yathAvagamyastathaivAvagato bhaviShyAmi|


vayaM yuShmAkaM vishvAsasya niyantAro na bhavAmaH kintu yuShmAkam Anandasya sahAyA bhavAmaH, yasmAd vishvAse yuShmAkaM sthiti rbhavati|


yato vayaM pratyakShAn viShayAn anuddishyApratyakShAn uddishAmaH| yato hetoH pratyakShaviShayAH kShaNamAtrasthAyinaH kintvapratyakShA anantakAlasthAyinaH|


khrIShTena sArddhaM krushe hato.asmi tathApi jIvAmi kintvahaM jIvAmIti nahi khrIShTa eva madanta rjIvati| sAmprataM sasharIreNa mayA yajjIvitaM dhAryyate tat mama dayAkAriNi madarthaM svIyaprANatyAgini cheshvaraputre vishvasatA mayA dhAryyate|


"puNyavAn jano vishvAsena jIviShyati kintu yadi nivarttate tarhi mama manastasmin na toShaM yAsyati|"


yUyaM taM khrIShTam adR^iShTvApi tasmin prIyadhve sAmprataM taM na pashyanto.api tasmin vishvasanto .anirvvachanIyena prabhAvayuktena chAnandena praphullA bhavatha,


ato vishvAse susthirAstiShThantastena sArddhaM yudhyata, yuShmAkaM jagannivAsibhrAtR^iShvapi tAdR^ishAH kleshA varttanta iti jAnIta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्