Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 5:18 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

18 sarvva nchaitad Ishvarasya karmma yato yIshukhrIShTena sa evAsmAn svena sArddhaM saMhitavAn sandhAnasambandhIyAM paricharyyAm asmAsu samarpitavAMshcha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 सर्व्वञ्चैतद् ईश्वरस्य कर्म्म यतो यीशुख्रीष्टेन स एवास्मान् स्वेन सार्द्धं संहितवान् सन्धानसम्बन्धीयां परिचर्य्याम् अस्मासु समर्पितवांश्च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 সৰ্ৱ্ৱঞ্চৈতদ্ ঈশ্ৱৰস্য কৰ্ম্ম যতো যীশুখ্ৰীষ্টেন স এৱাস্মান্ স্ৱেন সাৰ্দ্ধং সংহিতৱান্ সন্ধানসম্বন্ধীযাং পৰিচৰ্য্যাম্ অস্মাসু সমৰ্পিতৱাংশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 সর্ৱ্ৱঞ্চৈতদ্ ঈশ্ৱরস্য কর্ম্ম যতো যীশুখ্রীষ্টেন স এৱাস্মান্ স্ৱেন সার্দ্ধং সংহিতৱান্ সন্ধানসম্বন্ধীযাং পরিচর্য্যাম্ অস্মাসু সমর্পিতৱাংশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 သရွွဉ္စဲတဒ် ဤၑွရသျ ကရ္မ္မ ယတော ယီၑုခြီၐ္ဋေန သ ဧဝါသ္မာန် သွေန သာရ္ဒ္ဓံ သံဟိတဝါန် သန္ဓာနသမ္ဗန္ဓီယာံ ပရိစရျျာမ် အသ္မာသု သမရ္ပိတဝါံၑ္စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 sarvvanjcaitad Izvarasya karmma yatO yIzukhrISTEna sa EvAsmAn svEna sArddhaM saMhitavAn sandhAnasambandhIyAM paricaryyAm asmAsu samarpitavAMzca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 5:18
29 अन्तरसन्दर्भाः  

apara ncha yUyaM yad yat niveshanaM pravishatha tatra niveshanasyAsya ma NgalaM bhUyAditi vAkyaM prathamaM vadata|


tannAmnA yirUshAlamamArabhya sarvvadeshe manaHparAvarttanasya pApamochanasya cha susaMvAdaH prachArayitavyaH,


Ishvara itthaM jagadadayata yat svamadvitIyaM tanayaM prAdadAt tato yaH kashchit tasmin vishvasiShyati so.avinAshyaH san anantAyuH prApsyati|


tadA yohan pratyavochad IshvareNa na datte kopi manujaH kimapi prAptuM na shaknoti|


sarvveShAM prabhu ryo yIshukhrIShTastena Ishvara isrAyelvaMshAnAM nikaTe susaMvAdaM preShya sammelanasya yaM saMvAdaM prAchArayat taM saMvAdaM yUyaM shrutavantaH|


yato vastumAtrameva tasmAt tena tasmai chAbhavat tadIyo mahimA sarvvadA prakAshito bhavatu| iti|


vishvAsena sapuNyIkR^itA vayam IshvareNa sArddhaM prabhuNAsmAkaM yIshukhrIShTena melanaM prAptAH|


yUya ncha tasmAt khrIShTe yIshau saMsthitiM prAptavantaH sa IshvarAd yuShmAkaM j nAnaM puNyaM pavitratvaM muktishcha jAtA|


yato yathA puMso yoShid udapAdi tathA yoShitaH pumAn jAyate, sarvvavastUni cheshvarAd utpadyante|


paulaH kaH? Apallo rvA kaH? tau parichArakamAtrau tayorekaikasmai cha prabhu ryAdR^ik phalamadadAt tadvat tayordvArA yUyaM vishvAsino jAtAH|


tathApyasmAkamadvitIya IshvaraH sa pitA yasmAt sarvveShAM yadartha nchAsmAkaM sR^iShTi rjAtA, asmAka nchAdvitIyaH prabhuH sa yIshuH khrIShTo yena sarvvavastUnAM yenAsmAkamapi sR^iShTiH kR^itA|


yataH sa svasammukhe pavitrAn niShkala NkAn anindanIyAMshcha yuShmAn sthApayitum ichChati|


ato hetoH sa yathA kR^ipAvAn prajAnAM pApashodhanArtham IshvaroddeshyaviShaye vishvAsyo mahAyAjako bhavet tadarthaM sarvvaviShaye svabhrAtR^iNAM sadR^ishIbhavanaM tasyochitam AsIt|


yat ki nchid uttamaM dAnaM pUrNo varashcha tat sarvvam UrddhvAd arthato yasmin dashAntaraM parivarttanajAtachChAyA vA nAsti tasmAd dIptyAkarAt pituravarohati|


sa chAsmAkaM pApAnAM prAyashchittaM kevalamasmAkaM nahi kintu likhilasaMsArasya pApAnAM prAyashchittaM|


vayaM yad Ishvare prItavanta ityatra nahi kintu sa yadasmAsu prItavAn asmatpApAnAM prAyashchirttArthaM svaputraM preShitavAMshchetyatra prema santiShThate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्