Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 5:11 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

11 ataeva prabho rbhayAnakatvaM vij nAya vayaM manujAn anunayAmaH ki ncheshvarasya gochare saprakAshA bhavAmaH, yuShmAkaM saMvedagochare.api saprakAshA bhavAma ityAshaMsAmahe|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 अतएव प्रभो र्भयानकत्वं विज्ञाय वयं मनुजान् अनुनयामः किञ्चेश्वरस्य गोचरे सप्रकाशा भवामः, युष्माकं संवेदगोचरेऽपि सप्रकाशा भवाम इत्याशंसामहे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 অতএৱ প্ৰভো ৰ্ভযানকৎৱং ৱিজ্ঞায ৱযং মনুজান্ অনুনযামঃ কিঞ্চেশ্ৱৰস্য গোচৰে সপ্ৰকাশা ভৱামঃ, যুষ্মাকং সংৱেদগোচৰেঽপি সপ্ৰকাশা ভৱাম ইত্যাশংসামহে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 অতএৱ প্রভো র্ভযানকৎৱং ৱিজ্ঞায ৱযং মনুজান্ অনুনযামঃ কিঞ্চেশ্ৱরস্য গোচরে সপ্রকাশা ভৱামঃ, যুষ্মাকং সংৱেদগোচরেঽপি সপ্রকাশা ভৱাম ইত্যাশংসামহে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 အတဧဝ ပြဘော ရ္ဘယာနကတွံ ဝိဇ္ဉာယ ဝယံ မနုဇာန် အနုနယာမး ကိဉ္စေၑွရသျ ဂေါစရေ သပြကာၑာ ဘဝါမး, ယုၐ္မာကံ သံဝေဒဂေါစရေ'ပိ သပြကာၑာ ဘဝါမ ဣတျာၑံသာမဟေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 ataEva prabhO rbhayAnakatvaM vijnjAya vayaM manujAn anunayAmaH kinjcEzvarasya gOcarE saprakAzA bhavAmaH, yuSmAkaM saMvEdagOcarE'pi saprakAzA bhavAma ityAzaMsAmahE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 5:11
39 अन्तरसन्दर्भाः  

ye kAyaM hantuM shaknuvanti nAtmAnaM, tebhyo mA bhaiShTa; yaH kAyAtmAnau niraye nAshayituM, shaknoti, tato bibhIta|


pashchAdamyanantashAstiM kintu dhArmmikA anantAyuShaM bhoktuM yAsyanti|


tarhi kasmAd bhetavyam ityahaM vadAmi, yaH sharIraM nAshayitvA narakaM nikSheptuM shaknoti tasmAdeva bhayaM kuruta, punarapi vadAmi tasmAdeva bhayaM kuruta|


tata ibrAhIm jagAda, te yadi mUsAbhaviShyadvAdinA ncha vachanAni na manyante tarhi mR^italokAnAM kasmiMshchid utthitepi te tasya mantraNAM na maMsyante|


sabhAyA bha Nge sati bahavo yihUdIyalokA yihUdIyamatagrAhiNo bhaktalokAshcha barNabbApaulayoH pashchAd AgachChan, tena tau taiH saha nAnAkathAH kathayitveshvarAnugrahAshraye sthAtuM tAn prAvarttayatAM|


mAnuSha eSha vyavasthAya viruddham IshvarabhajanaM karttuM lokAn kupravR^ittiM grAhayatIti niveditavantaH|


paulaH prativishrAmavAraM bhajanabhavanaM gatvA vichAraM kR^itvA yihUdIyAn anyadeshIyAMshcha pravR^ittiM grAhitavAn|


kintu hastanirmmiteshvarA IshvarA nahi paulanAmnA kenachijjanena kathAmimAM vyAhR^itya kevalephiShanagare nahi prAyeNa sarvvasmin AshiyAdeshe pravR^ittiM grAhayitvA bahulokAnAM shemuShI parAvarttitA, etad yuShmAbhi rdR^ishyate shrUyate cha|


yasya sAkShAd akShobhaH san kathAM kathayAmi sa rAjA tadvR^ittAntaM jAnAti tasya samIpe kimapi guptaM neti mayA nishchitaM budhyate yatastad vijane na kR^itaM|


taistadartham ekasmin dine nirUpite tasmin dine bahava ekatra militvA paulasya vAsagR^iham AgachChan tasmAt paula A prAtaHkAlAt sandhyAkAlaM yAvan mUsAvyavasthAgranthAd bhaviShyadvAdinAM granthebhyashcha yIshoH kathAm utthApya Ishvarasya rAjye pramANaM datvA teShAM pravR^ittiM janayituM cheShTitavAn|


anye bahavo lokA yadvad Ishvarasya vAkyaM mR^iShAshikShayA mishrayanti vayaM tadvat tanna mishrayantaH saralabhAveneshvarasya sAkShAd IshvarasyAdeshAt khrIShTena kathAM bhAShAmahe|


ato vayaM khrIShTasya vinimayena dautyaM karmma sampAdayAmahe, IshvarashchAsmAbhi ryuShmAn yAyAchyate tataH khrIShTasya vinimayena vayaM yuShmAn prArthayAmahe yUyamIshvareNa sandhatta|


tasya sahAyA vayaM yuShmAn prArthayAmahe, IshvarasyAnugraho yuShmAbhi rvR^ithA na gR^ihyatAM|


sAmprataM kamaham anunayAmi? IshvaraM kiMvA mAnavAn? ahaM kiM mAnuShebhyo rochituM yate? yadyaham idAnImapi mAnuShebhyo ruruchiSheya tarhi khrIShTasya parichArako na bhavAmi|


yUyam IshvarAd bhItAH santa anye.apareShAM vashIbhUtA bhavata|


kAMshchid agnita uddhR^itya bhayaM pradarshya rakShata, shArIrikabhAvena kala NkitaM vastramapi R^itIyadhvaM|


yasya kasyachit nAma jIvanapustake likhitaM nAvidyata sa eva tasmin vahnihrade nyakShipyata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्