Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 5:10 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

10 yasmAt sharIrAvasthAyAm ekaikena kR^itAnAM karmmaNAM shubhAshubhaphalaprAptaye sarvvaismAbhiH khrIShTasya vichArAsanasammukha upasthAtavyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 यस्मात् शरीरावस्थायाम् एकैकेन कृतानां कर्म्मणां शुभाशुभफलप्राप्तये सर्व्वैस्माभिः ख्रीष्टस्य विचारासनसम्मुख उपस्थातव्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 যস্মাৎ শৰীৰাৱস্থাযাম্ একৈকেন কৃতানাং কৰ্ম্মণাং শুভাশুভফলপ্ৰাপ্তযে সৰ্ৱ্ৱৈস্মাভিঃ খ্ৰীষ্টস্য ৱিচাৰাসনসম্মুখ উপস্থাতৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 যস্মাৎ শরীরাৱস্থাযাম্ একৈকেন কৃতানাং কর্ম্মণাং শুভাশুভফলপ্রাপ্তযে সর্ৱ্ৱৈস্মাভিঃ খ্রীষ্টস্য ৱিচারাসনসম্মুখ উপস্থাতৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ယသ္မာတ် ၑရီရာဝသ္ထာယာမ် ဧကဲကေန ကၖတာနာံ ကရ္မ္မဏာံ ၑုဘာၑုဘဖလပြာပ္တယေ သရွွဲသ္မာဘိး ခြီၐ္ဋသျ ဝိစာရာသနသမ္မုခ ဥပသ္ထာတဝျံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 yasmAt zarIrAvasthAyAm EkaikEna kRtAnAM karmmaNAM zubhAzubhaphalaprAptayE sarvvaismAbhiH khrISTasya vicArAsanasammukha upasthAtavyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 5:10
38 अन्तरसन्दर्भाः  

manujasutaH svadUtaiH sAkaM pituH prabhAveNAgamiShyati; tadA pratimanujaM svasvakarmmAnusArAt phalaM dAsyati|


jIvitamR^itobhayalokAnAM vichAraM karttum Ishvaro yaM niyuktavAn sa eva sa janaH, imAM kathAM prachArayituM tasmin pramANaM dAtu ncha so.asmAn Aj nApayat|


yataH svaniyuktena puruSheNa yadA sa pR^ithivIsthAnAM sarvvalokAnAM vichAraM kariShyati taddinaM nyarUpayat; tasya shmashAnotthApanena tasmin sarvvebhyaH pramANaM prAdAt|


yasmin dine mayA prakAshitasya susaMvAdasyAnusArAd Ishvaro yIshukhrIShTena mAnuShANAm antaHkaraNAnAM gUDhAbhiprAyAn dhR^itvA vichArayiShyati tasmin vichAradine tat prakAshiShyate|


yuShmAkaM shArIrikyA durbbalatAyA heto rmAnavavad aham etad bravImi; punaH punaradharmmakaraNArthaM yadvat pUrvvaM pApAmedhyayo rbhR^ityatve nijA NgAni samArpayata tadvad idAnIM sAdhukarmmakaraNArthaM dharmmasya bhR^ityatve nijA NgAni samarpayata|


ata upayuktasamayAt pUrvvam arthataH prabhorAgamanAt pUrvvaM yuShmAbhi rvichAro na kriyatAM| prabhurAgatya timireNa prachChannAni sarvvANi dIpayiShyati manasAM mantraNAshcha prakAshayiShyati tasmin samaya IshvarAd ekaikasya prashaMsA bhaviShyati|


yuShmAn doShiNaH karttamahaM vAkyametad vadAmIti nahi yuShmAbhiH saha jIvanAya maraNAya vA vayaM yuShmAn svAntaHkaraNai rdhArayAma iti pUrvvaM mayoktaM|


dAsamuktayo ryena yat satkarmma kriyate tena tasya phalaM prabhuto lapsyata iti jAnIta cha|


aparaM yathA mAnuShasyaikakR^itvo maraNaM tat pashchAd vichAro nirUpito.asti,


kintu yo jIvatAM mR^itAnA ncha vichAraM karttum udyato.asti tasmai tairuttaraM dAyiShyate|


tasyAH santAnAMshcha mR^ityunA haniShyAmi| tenAham antaHkaraNAnAM manasA nchAnusandhAnakArI yuShmAkamekaikasmai cha svakriyANAM phalaM mayA dAtavyamiti sarvvAH samitayo j nAsyanti|


pashyAhaM tUrNam AgachChAmi, ekaikasmai svakriyAnuyAyiphaladAnArthaM maddAtavyaphalaM mama samavartti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्