Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 4:2 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

2 kintu trapAyuktAni prachChannakarmmANi vihAya kuTilatAcharaNamakurvvanta IshvarIyavAkyaM mithyAvAkyairamishrayantaH satyadharmmasya prakAshaneneshvarasya sAkShAt sarvvamAnavAnAM saMvedagochare svAn prashaMsanIyAn darshayAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 किन्तु त्रपायुक्तानि प्रच्छन्नकर्म्माणि विहाय कुटिलताचरणमकुर्व्वन्त ईश्वरीयवाक्यं मिथ्यावाक्यैरमिश्रयन्तः सत्यधर्म्मस्य प्रकाशनेनेश्वरस्य साक्षात् सर्व्वमानवानां संवेदगोचरे स्वान् प्रशंसनीयान् दर्शयामः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 কিন্তু ত্ৰপাযুক্তানি প্ৰচ্ছন্নকৰ্ম্মাণি ৱিহায কুটিলতাচৰণমকুৰ্ৱ্ৱন্ত ঈশ্ৱৰীযৱাক্যং মিথ্যাৱাক্যৈৰমিশ্ৰযন্তঃ সত্যধৰ্ম্মস্য প্ৰকাশনেনেশ্ৱৰস্য সাক্ষাৎ সৰ্ৱ্ৱমানৱানাং সংৱেদগোচৰে স্ৱান্ প্ৰশংসনীযান্ দৰ্শযামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 কিন্তু ত্রপাযুক্তানি প্রচ্ছন্নকর্ম্মাণি ৱিহায কুটিলতাচরণমকুর্ৱ্ৱন্ত ঈশ্ৱরীযৱাক্যং মিথ্যাৱাক্যৈরমিশ্রযন্তঃ সত্যধর্ম্মস্য প্রকাশনেনেশ্ৱরস্য সাক্ষাৎ সর্ৱ্ৱমানৱানাং সংৱেদগোচরে স্ৱান্ প্রশংসনীযান্ দর্শযামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ကိန္တု တြပါယုက္တာနိ ပြစ္ဆန္နကရ္မ္မာဏိ ဝိဟာယ ကုဋိလတာစရဏမကုရွွန္တ ဤၑွရီယဝါကျံ မိထျာဝါကျဲရမိၑြယန္တး သတျဓရ္မ္မသျ ပြကာၑနေနေၑွရသျ သာက္ၐာတ် သရွွမာနဝါနာံ သံဝေဒဂေါစရေ သွာန် ပြၑံသနီယာန် ဒရ္ၑယာမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 kintu trapAyuktAni pracchannakarmmANi vihAya kuTilatAcaraNamakurvvanta IzvarIyavAkyaM mithyAvAkyairamizrayantaH satyadharmmasya prakAzanEnEzvarasya sAkSAt sarvvamAnavAnAM saMvEdagOcarE svAn prazaMsanIyAn darzayAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 4:2
16 अन्तरसन्दर्भाः  

yataH khrIShTasya susaMvAdo mama lajjAspadaM nahi sa Ishvarasya shaktisvarUpaH san A yihUdIyebhyo .anyajAtIyAn yAvat sarvvajAtIyAnAM madhye yaH kashchid tatra vishvasiti tasyaiva trANaM janayati|


tarhi yAni karmmANi yUyam idAnIM lajjAjanakAni budhyadhve pUrvvaM tai ryuShmAkaM ko lAbha AsIt? teShAM karmmaNAM phalaM maraNameva|


ata upayuktasamayAt pUrvvam arthataH prabhorAgamanAt pUrvvaM yuShmAbhi rvichAro na kriyatAM| prabhurAgatya timireNa prachChannAni sarvvANi dIpayiShyati manasAM mantraNAshcha prakAshayiShyati tasmin samaya IshvarAd ekaikasya prashaMsA bhaviShyati|


apara ncha saMsAramadhye visheShato yuShmanmadhye vayaM sAMsArikyA dhiyA nahi kintvIshvarasyAnugraheNAkuTilatAm IshvarIyasAralya nchAcharitavanto.atrAsmAkaM mano yat pramANaM dadAti tena vayaM shlAghAmahe|


kintu sarpeNa svakhalatayA yadvad havA va nchayA nchake tadvat khrIShTaM prati satItvAd yuShmAkaM bhraMshaH sambhaviShyatIti bibhemi|


mama vAkpaTutAyA nyUnatve satyapi j nAnasya nyUnatvaM nAsti kintu sarvvaviShaye vayaM yuShmadgochare prakAshAmahe|


anye bahavo lokA yadvad Ishvarasya vAkyaM mR^iShAshikShayA mishrayanti vayaM tadvat tanna mishrayantaH saralabhAveneshvarasya sAkShAd IshvarasyAdeshAt khrIShTena kathAM bhAShAmahe|


ataeva prabho rbhayAnakatvaM vij nAya vayaM manujAn anunayAmaH ki ncheshvarasya gochare saprakAshA bhavAmaH, yuShmAkaM saMvedagochare.api saprakAshA bhavAma ityAshaMsAmahe|


mAnApamAnayorakhyAtisukhyAtyo rbhAgitvam etaiH sarvvairIshvarasya prashaMsyAn parichArakAn svAn prakAshayAmaH|


pUrvvaM tasya samIpe.ahaM yuShmAbhiryad ashlAghe tena nAlajje kintu vayaM yadvad yuShmAn prati satyabhAvena sakalam abhAShAmahi tadvat tItasya samIpe.asmAkaM shlAghanamapi satyaM jAtaM|


ataeva mAnuShANAM chAturIto bhramakadhUrttatAyAshChalAchcha jAtena sarvveNa shikShAvAyunA vayaM yad bAlakA iva dolAyamAnA na bhrAmyAma ityasmAbhi ryatitavyaM,


yataste lokA rahami yad yad Acharanti taduchchAraNam api lajjAjanakaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्