Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 4:17 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

17 kShaNamAtrasthAyi yadetat laghiShThaM duHkhaM tad atibAhulyenAsmAkam anantakAlasthAyi gariShThasukhaM sAdhayati,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 क्षणमात्रस्थायि यदेतत् लघिष्ठं दुःखं तद् अतिबाहुल्येनास्माकम् अनन्तकालस्थायि गरिष्ठसुखं साधयति,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 ক্ষণমাত্ৰস্থাযি যদেতৎ লঘিষ্ঠং দুঃখং তদ্ অতিবাহুল্যেনাস্মাকম্ অনন্তকালস্থাযি গৰিষ্ঠসুখং সাধযতি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 ক্ষণমাত্রস্থাযি যদেতৎ লঘিষ্ঠং দুঃখং তদ্ অতিবাহুল্যেনাস্মাকম্ অনন্তকালস্থাযি গরিষ্ঠসুখং সাধযতি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 က္ၐဏမာတြသ္ထာယိ ယဒေတတ် လဃိၐ္ဌံ ဒုးခံ တဒ် အတိဗာဟုလျေနာသ္မာကမ် အနန္တကာလသ္ထာယိ ဂရိၐ္ဌသုခံ သာဓယတိ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 kSaNamAtrasthAyi yadEtat laghiSThaM duHkhaM tad atibAhulyEnAsmAkam anantakAlasthAyi gariSThasukhaM sAdhayati,

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 4:17
33 अन्तरसन्दर्भाः  

tadA Anandata, tathA bhR^ishaM hlAdadhva ncha, yataH svarge bhUyAMsi phalAni lapsyadhve; te yuShmAkaM purAtanAn bhaviShyadvAdino.api tAdR^ig atADayan|


svarge yuShmAkaM yatheShTaM phalaM bhaviShyati, etadarthaM tasmin dine prollasata Anandena nR^ityata cha, teShAM pUrvvapuruShAshcha bhaviShyadvAdinaH prati tathaiva vyavAharan|


kintu mayA bandhanaM kleshashcha bhoktavya iti pavitra AtmA nagare nagare pramANaM dadAti|


vastutastu ye janA dhairyyaM dhR^itvA satkarmma kurvvanto mahimA satkAro.amaratva nchaitAni mR^igayante tebhyo.anantAyu rdAsyati|


kintvasmAsu yo bhAvIvibhavaH prakAshiShyate tasya samIpe varttamAnakAlInaM duHkhamahaM tR^iNAya manye|


aparaM tebhyo daNDadAnAj nA vA kena kariShyate? yo.asmannimittaM prANAn tyaktavAn kevalaM tanna kintu mR^itagaNamadhyAd utthitavAn, api cheshvarasya dakShiNe pArshve tiShThan adyApyasmAkaM nimittaM prArthata evambhUto yaH khrIShTaH kiM tena?


aparaM yo.asmAsu prIyate tenaitAsu vipatsu vayaM samyag vijayAmahe|


tadvallikhitamAste, netreNa kkApi no dR^iShTaM karNenApi cha na shrutaM| manomadhye tu kasyApi na praviShTaM kadApi yat|Ishvare prIyamANAnAM kR^ite tat tena sa nchitaM|


vaya ncha sarvve.anAchChAditenAsyena prabhostejasaH pratibimbaM gR^ihlanta AtmasvarUpeNa prabhunA rUpAntarIkR^itA varddhamAnatejoyuktAM tAmeva pratimUrttiM prApnumaH|


yuShmAkaM prArthanayA yIshukhrIShTasyAtmanashchopakAreNa tat mannistArajanakaM bhaviShyatIti jAnAmi|


tasmAd yuShmAbhi ryAvanta upadravakleshAH sahyante teShu yad dheैryyaM yashcha vishvAsaH prakAshyate tatkAraNAd vayam IshvarIyasamitiShu yuShmAbhiH shlAghAmahe|


yataH svakIyasvargadUtAnAM balaiH sahitasya prabho ryIshoH svargAd AgamanakAle yuShmAkaM kleshakebhyaH kleshena phaladAnaM sArddhamasmAbhishcha


khrIShTena yIshunA yad anantagauravasahitaM paritrANaM jAyate tadabhiruchitai rlokairapi yat labhyeta tadarthamahaM teShAM nimittaM sarvvANyetAni sahe|


yo janaH parIkShAM sahate sa eva dhanyaH, yataH parIkShitatvaM prApya sa prabhunA svapremakAribhyaH pratij nAtaM jIvanamukuTaM lapsyate|


sarvveShAm antimakAla upasthitastasmAd yUyaM subuddhayaH prArthanArthaM jAgratashcha bhavata|


kShaNikaduHkhabhogAt param asmabhyaM khrIShTena yIshunA svakIyAnantagauravadAnArthaM yo.asmAn AhUtavAn sa sarvvAnugrAhIshvaraH svayaM yuShmAn siddhAn sthirAn sabalAn nishchalAMshcha karotu|


he priyatamAH, idAnIM vayam Ishvarasya santAnA Asmahe pashchAt kiM bhaviShyAmastad adyApyaprakAshitaM kintu prakAshaM gate vayaM tasya sadR^ishA bhaviShyAmi iti jAnImaH, yataH sa yAdR^isho .asti tAdR^isho .asmAbhirdarshiShyate|


apara ncha yuShmAn skhalanAd rakShitum ullAsena svIyatejasaH sAkShAt nirddoShAn sthApayitu ncha samartho


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्