Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 4:15 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

15 ataeva yuShmAkaM hitAya sarvvameva bhavati tasmAd bahUnAM prachurAnuुgrahaprApte rbahulokAnAM dhanyavAdeneshvarasya mahimA samyak prakAshiShyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 अतएव युष्माकं हिताय सर्व्वमेव भवति तस्माद् बहूनां प्रचुरानुुग्रहप्राप्ते र्बहुलोकानां धन्यवादेनेश्वरस्य महिमा सम्यक् प्रकाशिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 অতএৱ যুষ্মাকং হিতায সৰ্ৱ্ৱমেৱ ভৱতি তস্মাদ্ বহূনাং প্ৰচুৰানুुগ্ৰহপ্ৰাপ্তে ৰ্বহুলোকানাং ধন্যৱাদেনেশ্ৱৰস্য মহিমা সম্যক্ প্ৰকাশিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 অতএৱ যুষ্মাকং হিতায সর্ৱ্ৱমেৱ ভৱতি তস্মাদ্ বহূনাং প্রচুরানুुগ্রহপ্রাপ্তে র্বহুলোকানাং ধন্যৱাদেনেশ্ৱরস্য মহিমা সম্যক্ প্রকাশিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 အတဧဝ ယုၐ္မာကံ ဟိတာယ သရွွမေဝ ဘဝတိ တသ္မာဒ် ဗဟူနာံ ပြစုရာနုुဂြဟပြာပ္တေ ရ္ဗဟုလောကာနာံ ဓနျဝါဒေနေၑွရသျ မဟိမာ သမျက် ပြကာၑိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 ataEva yuSmAkaM hitAya sarvvamEva bhavati tasmAd bahUnAM pracurAnuुgrahaprAptE rbahulOkAnAM dhanyavAdEnEzvarasya mahimA samyak prakAziSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 4:15
21 अन्तरसन्दर्भाः  

aparam IshvarIyanirUpaNAnusAreNAhUtAH santo ye tasmin prIyante sarvvANi militvA teShAM ma NgalaM sAdhayanti, etad vayaM jAnImaH|


sarvveShAm anAyatto.ahaM yad bhUrisho lokAn pratipadye tadarthaM sarvveShAM dAsatvama NgIkR^itavAn|


etadarthamasmatkR^ite prArthanayA vayaM yuShmAbhirupakarttavyAstathA kR^ite bahubhi ryAchito yo.anugraho.asmAsu varttiShyate tatkR^ite bahubhirIshvarasya dhanyavAdo.api kAriShyate|


prabho rgauravAya yuShmAkam ichChukatAyai cha sa samitibhiretasyai dAnasevAyai asmAkaM sa Ngitve nyayojyata|


tasya susaMvAdasyaikaH parichArako yo.ahaM paulaH so.aham idAnIm Anandena yuShmadarthaM duHkhAni sahe khrIShTasya kleshabhogasya yoMsho.apUrNastameva tasya tanoH samiteH kR^ite svasharIre pUrayAmi cha|


aparaM khrIShTe yIshau vishvAsapremabhyAM sahito.asmatprabhoranugraho .atIva prachuro.abhat|


khrIShTena yIshunA yad anantagauravasahitaM paritrANaM jAyate tadabhiruchitai rlokairapi yat labhyeta tadarthamahaM teShAM nimittaM sarvvANyetAni sahe|


kintu yUyaM yenAndhakAramadhyAt svakIyAshcharyyadIptimadhyam AhUtAstasya guNAn prakAshayitum abhiruchito vaMsho rAjakIyo yAjakavargaH pavitrA jAtiradhikarttavyAH prajAshcha jAtAH|


yo vAkyaM kathayati sa Ishvarasya vAkyamiva kathayatu yashcha param upakaroti sa IshvaradattasAmarthyAdivopakarotu| sarvvaviShaye yIshukhrIShTeneshvarasya gauravaM prakAshyatAM tasyaiva gauravaM parAkramashcha sarvvadA bhUyAt| Amena|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्