Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 4:10 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

10 asmAkaM sharIre khrIShTasya jIvanaM yat prakAsheta tadarthaM tasmin sharIre yIsho rmaraNamapi dhArayAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 अस्माकं शरीरे ख्रीष्टस्य जीवनं यत् प्रकाशेत तदर्थं तस्मिन् शरीरे यीशो र्मरणमपि धारयामः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 অস্মাকং শৰীৰে খ্ৰীষ্টস্য জীৱনং যৎ প্ৰকাশেত তদৰ্থং তস্মিন্ শৰীৰে যীশো ৰ্মৰণমপি ধাৰযামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 অস্মাকং শরীরে খ্রীষ্টস্য জীৱনং যৎ প্রকাশেত তদর্থং তস্মিন্ শরীরে যীশো র্মরণমপি ধারযামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 အသ္မာကံ ၑရီရေ ခြီၐ္ဋသျ ဇီဝနံ ယတ် ပြကာၑေတ တဒရ္ထံ တသ္မိန် ၑရီရေ ယီၑော ရ္မရဏမပိ ဓာရယာမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 asmAkaM zarIrE khrISTasya jIvanaM yat prakAzEta tadarthaM tasmin zarIrE yIzO rmaraNamapi dhArayAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 4:10
17 अन्तरसन्दर्भाः  

kiyatkAlarat param asya jagato lokA mAM puna rna drakShyanti kintu yUyaM drakShyatha;ahaM jIviShyAmi tasmAt kAraNAd yUyamapi jIviShyatha|


aparaM vayaM yadi tena saMyuktAH santaH sa iva maraNabhAgino jAtAstarhi sa ivotthAnabhAgino.api bhaviShyAmaH|


ataeva yadi vayaM khrIShTena sArddham ahanyAmahi tarhi punarapi tena sahitA jIviShyAma ityatrAsmAkaM vishvAso vidyate|


kintu likhitam Aste, yathA, vayaM tava nimittaM smo mR^ityuvaktre.akhilaM dinaM| balirdeyo yathA meSho vayaM gaNyAmahe tathA|


yataH khrIShTasya kleshA yadvad bAhulyenAsmAsu varttante tadvad vayaM khrIShTena bahusAntvanADhyA api bhavAmaH|


ato vayaM sveShu na vishvasya mR^italokAnAm utthApayitarIshvare yad vishvAsaM kurmmastadartham asmAbhiH prANadaNDo bhoktavya iti svamanasi nishchitaM|


yadyapi sa durbbalatayA krusha Aropyata tathApIshvarIyashaktayA jIvati; vayamapi tasmin durbbalA bhavAmaH, tathApi yuShmAn prati prakAshitayeshvarIyashaktyA tena saha jIviShyAmaH|


yIsho rjIvanaM yad asmAkaM marttyadehe prakAsheta tadarthaM jIvanto vayaM yIshoH kR^ite nityaM mR^ityau samarpyAmahe|


itaH paraM ko.api mAM na klishnAtu yasmAd ahaM svagAtre prabho ryIshukhrIShTasya chihnAni dhAraye|


tasya susaMvAdasyaikaH parichArako yo.ahaM paulaH so.aham idAnIm Anandena yuShmadarthaM duHkhAni sahe khrIShTasya kleshabhogasya yoMsho.apUrNastameva tasya tanoH samiteH kR^ite svasharIre pUrayAmi cha|


aparam eShA bhAratI satyA yadi vayaM tena sArddhaM mriyAmahe tarhi tena sArddhaM jIvivyAmaH, yadi cha kleshaM sahAmahe tarhi tena sArddhaM rAjatvamapi kariShyAmahe|


kintu khrIShTena kleshAnAM sahabhAgitvAd Anandata tena tasya pratApaprakAshe.apyAnanandena praphullA bhaviShyatha|


yadi khrIShTasya nAmahetunA yuShmAkaM nindA bhavati tarhi yUyaM dhanyA yato gauravadAyaka IshvarasyAtmA yuShmAsvadhitiShThati teShAM madhye sa nindyate kintu yuShmanmadhye prashaMsyate|


taM dR^iShTvAhaM mR^itakalpastachcharaNe patitastataH svadakShiNakaraM mayi nidhAya tenoktam mA bhaiShIH; aham Adirantashcha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्