Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 3:8 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

8 tarhyAtmanaH sevA kiM tato.api bahutejasvinI na bhavet?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 तर्ह्यात्मनः सेवा किं ततोऽपि बहुतेजस्विनी न भवेत्?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 তৰ্হ্যাত্মনঃ সেৱা কিং ততোঽপি বহুতেজস্ৱিনী ন ভৱেৎ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 তর্হ্যাত্মনঃ সেৱা কিং ততোঽপি বহুতেজস্ৱিনী ন ভৱেৎ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တရှျာတ္မနး သေဝါ ကိံ တတော'ပိ ဗဟုတေဇသွိနီ န ဘဝေတ်?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tarhyAtmanaH sEvA kiM tatO'pi bahutEjasvinI na bhavEt?

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 3:8
24 अन्तरसन्दर्भाः  

mUsAdvArA vyavasthA dattA kintvanugrahaH satyatva ncha yIshukhrIShTadvArA samupAtiShThatAM|


ye tasmin vishvasanti ta AtmAnaM prApsyantItyarthe sa idaM vAkyaM vyAhR^itavAn etatkAlaM yAvad yIshu rvibhavaM na prAptastasmAt pavitra AtmA nAdIyata|


yUyam Ishvarasya mandiraM yuShmanmadhye cheshvarasyAtmA nivasatIti kiM na jAnItha?


asmAbhiranAkhyApito.aparaH kashchid yIshu ryadi kenachid AgantukenAkhyApyate yuShmAbhiH prAgalabdha AtmA vA yadi labhyate prAgagR^ihItaH susaMvAdo vA yadi gR^ihyate tarhi manye yUyaM samyak sahiShyadhve|


tena vayaM nUtananiyamasyArthato .akSharasaMsthAnasya tannahi kintvAtmana eva sevanasAmarthyaM prAptAH| akSharasaMsthAnaM mR^ityujanakaM kintvAtmA jIvanadAyakaH|


akSharai rvilikhitapAShANarUpiNI yA mR^ityoH sevA sA yadIdR^ik tejasvinI jAtA yattasyAchirasthAyinastejasaH kAraNAt mUsaso mukham isrAyelIyalokaiH saMdraShTuM nAshakyata,


daNDajanikA sevA yadi tejoyuktA bhavet tarhi puNyajanikA sevA tato.adhikaM bahutejoyuktA bhaviShyati|


tasmAd khrIShTena yIshunevrAhIma AshI rbhinnajAtIyalokeShu varttate tena vayaM pratij nAtam AtmAnaM vishvAsena labdhuM shaknumaH|


yato vayam AtmanA vishvAsAt puNyalAbhAshAsiddhaM pratIkShAmahe|


yatastasmAd ubhayapakShIyA vayam ekenAtmanA pituH samIpaM gamanAya sAmarthyaM prAptavantaH|


he prabhoH priyA bhrAtaraH, yuShmAkaM kR^ita Ishvarasya dhanyavAdo.asmAbhiH sarvvadA karttavyo yata Ishvara A prathamAd AtmanaH pAvanena satyadharmme vishvAsena cha paritrANArthaM yuShmAn varItavAn


piturIshvarasya pUrvvanirNayAd AtmanaH pAvanena yIshukhrIShTasyAj nAgrahaNAya shoNitaprokShaNAya chAbhiruchitAstAn prati yIshukhrIShTasya preritaH pitaraH patraM likhati| yuShmAn prati bAhulyena shAntiranugrahashcha bhUyAstAM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्