Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 3:14 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

14 teShAM manAMsi kaThinIbhUtAni yatasteShAM paThanasamaye sa purAtano niyamastenAvaraNenAdyApi prachChannastiShThati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 तेषां मनांसि कठिनीभूतानि यतस्तेषां पठनसमये स पुरातनो नियमस्तेनावरणेनाद्यापि प्रच्छन्नस्तिष्ठति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 তেষাং মনাংসি কঠিনীভূতানি যতস্তেষাং পঠনসমযে স পুৰাতনো নিযমস্তেনাৱৰণেনাদ্যাপি প্ৰচ্ছন্নস্তিষ্ঠতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 তেষাং মনাংসি কঠিনীভূতানি যতস্তেষাং পঠনসমযে স পুরাতনো নিযমস্তেনাৱরণেনাদ্যাপি প্রচ্ছন্নস্তিষ্ঠতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တေၐာံ မနာံသိ ကဌိနီဘူတာနိ ယတသ္တေၐာံ ပဌနသမယေ သ ပုရာတနော နိယမသ္တေနာဝရဏေနာဒျာပိ ပြစ္ဆန္နသ္တိၐ္ဌတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tESAM manAMsi kaThinIbhUtAni yatastESAM paThanasamayE sa purAtanO niyamastEnAvaraNEnAdyApi pracchannastiSThati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 3:14
34 अन्तरसन्दर्भाः  

tataH sa pratyavadat, svargarAjyasya nigUDhAM kathAM vedituM yuShmabhyaM sAmarthyamadAyi, kintu tebhyo nAdAyi|


tato yIshuH kathitavAn, he yUnasaH putra shimon tvaM dhanyaH; yataH kopi anujastvayyetajj nAnaM nodapAdayat, kintu mama svargasyaH pitodapAdayat|


kintu lochane.aprasanne tava kR^itsnaM vapuH tamisrayuktaM bhaviShyati| ataeva yA dIptistvayi vidyate, sA yadi tamisrayuktA bhavati, tarhi tat tamisraM kiyan mahat|


yadA, "te nayanai rna pashyanti buddhibhishcha na budhyante tai rmanaHsu parivarttiteShu cha tAnahaM yathA svasthAn na karomi tathA sa teShAM lochanAnyandhAni kR^itvA teShAmantaHkaraNAni gADhAni kariShyati|"


yo jano mAM pratyeti sa yathAndhakAre na tiShThati tadartham ahaM jyotiHsvarUpo bhUtvA jagatyasmin avatIrNavAn|


tato yIshuH punarapi lokebhya itthaM kathayitum Arabhata jagatohaM jyotiHsvarUpo yaH kashchin matpashchAda gachChati sa timire na bhramitvA jIvanarUpAM dIptiM prApsyati|


vyavasthAbhaviShyadvAkyayoH paThitayoH sato rhe bhrAtarau lokAn prati yuvayoH kAchid upadeshakathA yadyasti tarhi tAM vadataM tau prati tasya bhajanabhavanasyAdhipatayaH kathAm etAM kathayitvA praiShayan|


yataH pUrvvakAlato mUsAvyavasthAprachAriNo lokA nagare nagare santi prativishrAmavAra ncha bhajanabhavane tasyAH pATho bhavati|


tataH thuyAtIrAnagarIyA dhUSharAmbaravikrAyiNI ludiyAnAmikA yA IshvarasevikA yoShit shrotrINAM madhya AsIt tayA pauloktavAkyAni yad gR^ihyante tadarthaM prabhustasyA manodvAraM muktavAn|


yathA te mayi vishvasya pavitrIkR^itAnAM madhye bhAgaM prApnuvanti tadabhiprAyeNa teShAM j nAnachakShUMShi prasannAni karttuM tathAndhakArAd dIptiM prati shaitAnAdhikArAchcha IshvaraM prati matIH parAvarttayituM teShAM samIpaM tvAM preShyAmi|


he bhrAtaro yuShmAkam AtmAbhimAno yanna jAyate tadarthaM mamedR^ishI vA nChA bhavati yUyaM etannigUDhatattvam ajAnanto yanna tiShThatha; vastuto yAvatkAlaM sampUrNarUpeNa bhinnadeshinAM saMgraho na bhaviShyati tAvatkAlam aMshatvena isrAyelIyalokAnAm andhatA sthAsyati;


tachcha na dUrIbhavati yataH khrIShTenaiva tat lupyate| mUsasaH shAstrasya pAThasamaye.adyApi teShAM manAMsi tenAvaraNena prachChAdyante|


tena vayaM nUtananiyamasyArthato .akSharasaMsthAnasya tannahi kintvAtmana eva sevanasAmarthyaM prAptAH| akSharasaMsthAnaM mR^ityujanakaM kintvAtmA jIvanadAyakaH|


ya Ishvaro madhyetimiraM prabhAM dIpanAyAdishat sa yIshukhrIShTasyAsya IshvarIyatejaso j nAnaprabhAyA udayArtham asmAkam antaHkaraNeShu dIpitavAn|


yataste svamanomAyAm AcharantyAntarikAj nAnAt mAnasikakAThinyAchcha timirAvR^itabuddhaya IshvarIyajIvanasya bagIrbhUtAshcha bhavanti,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्