Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 3:12 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

12 IdR^ishIM pratyAshAM labdhvA vayaM mahatIM pragalbhatAM prakAshayAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 ईदृशीं प्रत्याशां लब्ध्वा वयं महतीं प्रगल्भतां प्रकाशयामः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 ঈদৃশীং প্ৰত্যাশাং লব্ধ্ৱা ৱযং মহতীং প্ৰগল্ভতাং প্ৰকাশযামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 ঈদৃশীং প্রত্যাশাং লব্ধ্ৱা ৱযং মহতীং প্রগল্ভতাং প্রকাশযামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ဤဒၖၑီံ ပြတျာၑာံ လဗ္ဓွာ ဝယံ မဟတီံ ပြဂလ္ဘတာံ ပြကာၑယာမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 IdRzIM pratyAzAM labdhvA vayaM mahatIM pragalbhatAM prakAzayAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 3:12
21 अन्तरसन्दर्भाः  

etasmin samaye yihUdIyAstaM veShTayitvA vyAharan kati kAlAn asmAkaM vichikitsAM sthApayiShyAmi? yadyabhiShikto bhavati tarhi tat spaShTaM vada|


upamAkathAbhiH sarvvANyetAni yuShmAn j nApitavAn kintu yasmin samaye upamayA noktvA pituH kathAM spaShTaM j nApayiShyAmi samaya etAdR^isha AgachChati|


tadA shiShyA avadan, he prabho bhavAn upamayA noktvAdhunA spaShTaM vadati|


ataH svAnugrahakathAyAH pramANaM datvA tayo rhastai rbahulakShaNam adbhutakarmma cha prAkAshayad yaH prabhustasya kathA akShobhena prachAryya tau tatra bahudinAni samavAtiShThetAM|


tadA pitarayohanoretAdR^ishIm akShebhatAM dR^iShTvA tAvavidvAMsau nIchalokAviti buddhvA Ashcharyyam amanyanta tau cha yIshoH sa Nginau jAtAviti j nAtum ashaknuvan|


etasmAd barNabbAstaM gR^ihItvA preritAnAM samIpamAnIya mArgamadhye prabhuH kathaM tasmai darshanaM dattavAn yAH kathAshcha kathitavAn sa cha yathAkShobhaH san dammeShaknagare yIsho rnAma prAchArayat etAn sarvvavR^ittAntAn tAn j nApitavAn|


tasmAd anyadeshIyalokaiH sArddhaM vivAdasyopasthitatvAt te taM hantum acheShTanta|


tathApi samitau paropadeshArthaM mayA kathitAni pa ncha vAkyAni varaM na cha lakShaM parabhAShIyAni vAkyAni|


yuShmatpratyakShe namraH kintu parokShe pragalbhaH paulo.ahaM khrIShTasya kShAntyA vinItyA cha yuShmAn prArthaye|


yasmAd yat lopanIyaM tad yadi tejoyuktaM bhavet tarhi yat chirasthAyi tad bahutaratejoyuktameva bhaviShyati|


vishvAsakAraNAdeva samabhAShi mayA vachaH| iti yathA shAstre likhitaM tathaivAsmAbhirapi vishvAsajanakam AtmAnaM prApya vishvAsaH kriyate tasmAchcha vachAMsi bhAShyante|


yuShmAn prati mama mahetsAho jAyate yuShmAn adhyahaM bahu shlAghe cha tena sarvvakleshasamaye.ahaM sAntvanayA pUrNo harSheNa praphullitashcha bhavAmi|


prabhusambandhIyA aneke bhrAtarashcha mama bandhanAd AshvAsaM prApya varddhamAnenotsAhena niHkShobhaM kathAM prachArayanti|


tatra cha mamAkA NkShA pratyAshA cha siddhiM gamiShyati phalato.ahaM kenApi prakAreNa na lajjiShye kintu gate sarvvasmin kAle yadvat tadvad idAnImapi sampUrNotsAhadvArA mama sharIreNa khrIShTasya mahimA jIvane maraNe vA prakAshiShyate|


phalataH khrIShTasya yannigUDhavAkyakAraNAd ahaM baddho.abhavaM tatprakAshAyeshvaro yat madarthaM vAgdvAraM kuryyAt, aha ncha yathochitaM tat prakAshayituM shaknuyAm etat prArthayadhvaM|


aparaM yuShmAbhi ryathAshrAvi tathA pUrvvaM philipInagare kliShTA ninditAshcha santo.api vayam IshvarAd utsAhaM labdhvA bahuyatnena yuShmAn Ishvarasya susaMvAdam abodhayAma|


yataH sA paricharyyA yai rbhadrarUpeNa sAdhyate te shreShThapadaM prApnuvanti khrIShTe yIshau vishvAsena mahotsukA bhavanti cha|


tvayA yat karttavyaM tat tvAm Aj nApayituM yadyapyahaM khrIShTenAtIvotsuko bhaveyaM tathApi vR^iddha


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्