Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 2:13 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

13 satyapi svabhrAtustItasyAvidyamAnatvAt madIyAtmanaH kApi shAnti rna babhUva, tasmAd ahaM tAn visarjjanaM yAchitvA mAkidaniyAdeshaM gantuM prasthAnam akaravaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 सत्यपि स्वभ्रातुस्तीतस्याविद्यमानत्वात् मदीयात्मनः कापि शान्ति र्न बभूव, तस्माद् अहं तान् विसर्ज्जनं याचित्वा माकिदनियादेशं गन्तुं प्रस्थानम् अकरवं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 সত্যপি স্ৱভ্ৰাতুস্তীতস্যাৱিদ্যমানৎৱাৎ মদীযাত্মনঃ কাপি শান্তি ৰ্ন বভূৱ, তস্মাদ্ অহং তান্ ৱিসৰ্জ্জনং যাচিৎৱা মাকিদনিযাদেশং গন্তুং প্ৰস্থানম্ অকৰৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 সত্যপি স্ৱভ্রাতুস্তীতস্যাৱিদ্যমানৎৱাৎ মদীযাত্মনঃ কাপি শান্তি র্ন বভূৱ, তস্মাদ্ অহং তান্ ৱিসর্জ্জনং যাচিৎৱা মাকিদনিযাদেশং গন্তুং প্রস্থানম্ অকরৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 သတျပိ သွဘြာတုသ္တီတသျာဝိဒျမာနတွာတ် မဒီယာတ္မနး ကာပိ ၑာန္တိ ရ္န ဗဘူဝ, တသ္မာဒ် အဟံ တာန် ဝိသရ္ဇ္ဇနံ ယာစိတွာ မာကိဒနိယာဒေၑံ ဂန္တုံ ပြသ္ထာနမ် အကရဝံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 satyapi svabhrAtustItasyAvidyamAnatvAt madIyAtmanaH kApi zAnti rna babhUva, tasmAd ahaM tAn visarjjanaM yAcitvA mAkidaniyAdEzaM gantuM prasthAnam akaravaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 2:13
16 अन्तरसन्दर्भाः  

tadA sa sarvvAn visR^ijya prArthayituM parvvataM gataH|


tataH parasparaM visR^iShTAH santo vayaM potaM gatAste tu svasvagR^ihaM pratyAgatavantaH|


yato yirUshAlamasthapavitralokAnAM madhye ye daridrA arthavishrANanena tAnupakarttuM mAkidaniyAdeshIyA AkhAyAdeshIyAshcha lokA aichChan|


ahaM tItaM vinIya tena sArddhaM bhrAtaramekaM preShitavAn yuShmattastItena kim artho labdhaH? ekasmin bhAva ekasya padachihneShu chAvAM kiM na charitavantau?


uktakAraNAd vayaM sAntvanAM prAptAH; tA ncha sAntvanAM vinAvaro mahAhlAdastItasyAhlAdAdasmAbhi rlabdhaH, yatastasyAtmA sarvvai ryuShmAbhistR^iptaH|


pUrvvaM tasya samIpe.ahaM yuShmAbhiryad ashlAghe tena nAlajje kintu vayaM yadvad yuShmAn prati satyabhAvena sakalam abhAShAmahi tadvat tItasya samIpe.asmAkaM shlAghanamapi satyaM jAtaM|


yuShmAkaM hitAya tItasya manasi ya Ishvara imam udyogaM janitavAn sa dhanyo bhavatu|


yadi kashchit tItasya tattvaM jij nAsate tarhi sa mama sahabhAgI yuShmanmadhye sahakArI cha, aparayo rbhrAtrostattvaM vA yadi jij nAsate tarhi tau samitInAM dUtau khrIShTasya pratibimbau cheti tena j nAyatAM|


ato hetostvaM yathArabdhavAn tathaiva karinthinAM madhye.api tad dAnagrahaNaM sAdhayeti yuShmAn adhi vayaM tItaM prArthayAmahi|


anantaraM chaturdashasu vatsareShu gateShvahaM barNabbA saha yirUshAlamanagaraM punaragachChaM, tadAnoM tItamapi svasa Nginam akaravaM|


tato mama sahacharastIto yadyapi yUnAnIya AsIt tathApi tasya tvakChedo.apyAvashyako na babhUva|


yato dImA aihikasaMsAram IhamAno mAM parityajya thiShalanIkIM gatavAn tathA krIShki rgAlAtiyAM gatavAn tItashcha dAlmAtiyAM gatavAn|


mama trAturIshvarasyAj nayA cha tasya ghoShaNaM mayi samarpitam abhUt| asmAkaM tAta IshvaraH paritrAtA prabhu ryIshukhrIShTashcha tubhyam anugrahaM dayAM shAnti ncha vitaratu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्