Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 2:10 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

10 yasya yo doSho yuShmAbhiH kShamyate tasya sa doSho mayApi kShamyate yashcha doSho mayA kShamyate sa yuShmAkaM kR^ite khrIShTasya sAkShAt kShamyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 यस्य यो दोषो युष्माभिः क्षम्यते तस्य स दोषो मयापि क्षम्यते यश्च दोषो मया क्षम्यते स युष्माकं कृते ख्रीष्टस्य साक्षात् क्षम्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 যস্য যো দোষো যুষ্মাভিঃ ক্ষম্যতে তস্য স দোষো মযাপি ক্ষম্যতে যশ্চ দোষো মযা ক্ষম্যতে স যুষ্মাকং কৃতে খ্ৰীষ্টস্য সাক্ষাৎ ক্ষম্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 যস্য যো দোষো যুষ্মাভিঃ ক্ষম্যতে তস্য স দোষো মযাপি ক্ষম্যতে যশ্চ দোষো মযা ক্ষম্যতে স যুষ্মাকং কৃতে খ্রীষ্টস্য সাক্ষাৎ ক্ষম্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ယသျ ယော ဒေါၐော ယုၐ္မာဘိး က္ၐမျတေ တသျ သ ဒေါၐော မယာပိ က္ၐမျတေ ယၑ္စ ဒေါၐော မယာ က္ၐမျတေ သ ယုၐ္မာကံ ကၖတေ ခြီၐ္ဋသျ သာက္ၐာတ် က္ၐမျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 yasya yO dOSO yuSmAbhiH kSamyatE tasya sa dOSO mayApi kSamyatE yazca dOSO mayA kSamyatE sa yuSmAkaM kRtE khrISTasya sAkSAt kSamyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 2:10
7 अन्तरसन्दर्भाः  

ahaM yuShmAn satyaM vadAmi, yuShmAbhiH pR^ithivyAM yad badhyate tat svarge bhaMtsyate; medinyAM yat bhochyate, svarge.api tat mokShyate|


yUyaM yeShAM pApAni mochayiShyatha te mochayiShyante yeShA ncha pApAti na mochayiShyatha te na mochayiShyante|


asmatprabho ryIshukhrIShTasya nAmnA yuShmAkaM madIyAtmanashcha milane jAte .asmatprabho ryIshukhrIShTasya shakteH sAhAyyena


ya Ishvaro madhyetimiraM prabhAM dIpanAyAdishat sa yIshukhrIShTasyAsya IshvarIyatejaso j nAnaprabhAyA udayArtham asmAkam antaHkaraNeShu dIpitavAn|


ato vayaM khrIShTasya vinimayena dautyaM karmma sampAdayAmahe, IshvarashchAsmAbhi ryuShmAn yAyAchyate tataH khrIShTasya vinimayena vayaM yuShmAn prArthayAmahe yUyamIshvareNa sandhatta|


yUyaM parasparaM hitaiShiNaH komalAntaHkaraNAshcha bhavata| aparam IshvaraH khrIShTena yadvad yuShmAkaM doShAn kShamitavAn tadvad yUyamapi parasparaM kShamadhvaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्