Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 13:8 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

8 yataH satyatAyA vipakShatAM karttuM vayaM na samarthAH kintu satyatAyAH sAhAyyaM karttumeva|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 यतः सत्यताया विपक्षतां कर्त्तुं वयं न समर्थाः किन्तु सत्यतायाः साहाय्यं कर्त्तुमेव।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 যতঃ সত্যতাযা ৱিপক্ষতাং কৰ্ত্তুং ৱযং ন সমৰ্থাঃ কিন্তু সত্যতাযাঃ সাহায্যং কৰ্ত্তুমেৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 যতঃ সত্যতাযা ৱিপক্ষতাং কর্ত্তুং ৱযং ন সমর্থাঃ কিন্তু সত্যতাযাঃ সাহায্যং কর্ত্তুমেৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ယတး သတျတာယာ ဝိပက္ၐတာံ ကရ္တ္တုံ ဝယံ န သမရ္ထား ကိန္တု သတျတာယား သာဟာယျံ ကရ္တ္တုမေဝ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 yataH satyatAyA vipakSatAM karttuM vayaM na samarthAH kintu satyatAyAH sAhAyyaM karttumEva|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 13:8
20 अन्तरसन्दर्भाः  

kintu yIshuravadat taM mA niShedhat, yato yaH kashchin mannAmnA chitraM karmma karoti sa sahasA mAM nindituM na shaknoti|


yuShmAkaM nipAtAya tannahi kintu niShThAyai prabhunA dattaM yadasmAkaM sAmarthyaM tena yadyapi ki nchid adhikaM shlAghe tathApi tasmAnna trapiShye|


ato hetoH prabhu ryuShmAkaM vinAshAya nahi kintu niShThAyai yat sAmarthyam asmabhyaM dattavAn tena yad upasthitikAle kAThinyaM mayAcharitavyaM na bhavet tadartham anupasthitena mayA sarvvANyetAni likhyante|


yUyaM kimapi kutsitaM karmma yanna kurutha tadaham Ishvaramuddishya prArthaye| vayaM yat prAmANikA iva prakAshAmahe tadarthaM tat prArthayAmaha iti nahi, kintu yUyaM yat sadAchAraM kurutha vaya ncha niShpramANA iva bhavAmastadarthaM|


vayaM yadA durbbalA bhavAmastadA yuShmAn sabalAn dR^iShTvAnandAmo yuShmAkaM siddhatvaM prArthayAmahe cha|


huminAyasikandarau teShAM yau dvau janau, tau yad dharmmanindAM puna rna karttuM shikShete tadarthaM mayA shayatAnasya kare samarpitau|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्