Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 13:14 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

14 prabho ryIshukhrIShTasyAnugraha Ishvarasya prema pavitrasyAtmano bhAgitva ncha sarvvAn yuShmAn prati bhUyAt| tathAstu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 प्रभो र्यीशुख्रीष्टस्यानुग्रह ईश्वरस्य प्रेम पवित्रस्यात्मनो भागित्वञ्च सर्व्वान् युष्मान् प्रति भूयात्। तथास्तु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 প্ৰভো ৰ্যীশুখ্ৰীষ্টস্যানুগ্ৰহ ঈশ্ৱৰস্য প্ৰেম পৱিত্ৰস্যাত্মনো ভাগিৎৱঞ্চ সৰ্ৱ্ৱান্ যুষ্মান্ প্ৰতি ভূযাৎ| তথাস্তু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 প্রভো র্যীশুখ্রীষ্টস্যানুগ্রহ ঈশ্ৱরস্য প্রেম পৱিত্রস্যাত্মনো ভাগিৎৱঞ্চ সর্ৱ্ৱান্ যুষ্মান্ প্রতি ভূযাৎ| তথাস্তু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ပြဘော ရျီၑုခြီၐ္ဋသျာနုဂြဟ ဤၑွရသျ ပြေမ ပဝိတြသျာတ္မနော ဘာဂိတွဉ္စ သရွွာန် ယုၐ္မာန် ပြတိ ဘူယာတ်၊ တထာသ္တု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 prabhO ryIzukhrISTasyAnugraha Izvarasya prEma pavitrasyAtmanO bhAgitvanjca sarvvAn yuSmAn prati bhUyAt| tathAstu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 13:14
34 अन्तरसन्दर्भाः  

asmAn parIkShAM mAnaya, kintu pApAtmano rakSha; rAjatvaM gauravaM parAkramaH ete sarvve sarvvadA tava; tathAstu|


tato yIshuravadad Ishvarasya yaddAnaM tatkIdR^ik pAnIyaM pAtuM mahyaM dehi ya itthaM tvAM yAchate sa vA ka iti chedaj nAsyathAstarhi tamayAchiShyathAH sa cha tubhyamamR^itaM toyamadAsyat|


kintu mayA dattaM pAnIyaM yaH pivati sa punaH kadApi tR^iShArtto na bhaviShyati| mayA dattam idaM toyaM tasyAntaH prasravaNarUpaM bhUtvA anantAyuryAvat sroShyati|


yaH kashchinmayi vishvasiti dharmmagranthasya vachanAnusAreNa tasyAbhyantarato.amR^itatoyasya srotAMsi nirgamiShyanti|


prabho ryIshukhrIShTasyAnugraheNa te yathA vayamapi tathA paritrANaM prAptum AshAM kurmmaH|


tAtenAsmAkam IshvareNa prabhuNA yIshukhrIShTena cha yuShmabhyam anugrahaH shAntishcha pradIyetAM|


adhikantu shAntidAyaka IshvaraH shaitAnam avilambaM yuShmAkaM padAnAm adho marddiShyati| asmAkaM prabhu ryIshukhrIShTo yuShmAsu prasAdaM kriyAt| iti|


tathA kR^itsnadharmmasamAjasya mama chAtithyakArI gAyo yuShmAn namaskaroti| aparam etannagarasya dhanarakShaka irAstaH kkArttanAmakashchaiko bhrAtA tAvapi yuShmAn namaskurutaH|


sarvvaj na Ishvarastasya dhanyavAdo yIshukhrIShTena santataM bhUyAt| iti|


pratyAshAto vrIDitatvaM na jAyate, yasmAd asmabhyaM dattena pavitreNAtmanAsmAkam antaHkaraNAnIshvarasya premavAriNA siktAni|


vaiteShAM kenApi na shakyamityasmin dR^iDhavishvAso mamAste|


kintvIshvarasyAtmA yadi yuShmAkaM madhye vasati tarhi yUyaM shArIrikAchAriNo na santa AtmikAchAriNo bhavathaH| yasmin tu khrIShTasyAtmA na vidyate sa tatsambhavo nahi|


yato heto ryihUdibhinnajAtIyadAsasvatantrA vayaM sarvve majjanenaikenAtmanaikadehIkR^itAH sarvve chaikAtmabhuktA abhavAma|


tvaM yadAtmanA dhanyavAdaM karoShi tadA yad vadasi tad yadi shiShyenevopasthitena janena na buddhyate tarhi tava dhanyavAdasyAnte tathAstviti tena vaktaM kathaM shakyate?


yUyam Ishvarasya mandiraM yuShmanmadhye cheshvarasyAtmA nivasatIti kiM na jAnItha?


yuShmAkaM yAni vapUMsi tAni yuShmadantaHsthitasyeshvarAllabdhasya pavitrasyAtmano mandirANi yUya ncha sveShAM svAmino nAdhve kimetad yuShmAbhi rna j nAyate?


yUya nchAsmatprabho ryIshukhrIShTasyAnugrahaM jAnItha yatastasya nirdhanatvena yUyaM yad dhanino bhavatha tadarthaM sa dhanI sannapi yuShmatkR^ite nirdhano.abhavat|


ki ncha premAnandaH shAntishchirasahiShNutA hitaiShitA bhadratvaM vishvAsyatA titikShA


yatastasmAd ubhayapakShIyA vayam ekenAtmanA pituH samIpaM gamanAya sAmarthyaM prAptavantaH|


yUyamapi tatra saMgrathyamAnA Atmaneshvarasya vAsasthAnaM bhavatha|


dIpte ryat phalaM tat sarvvavidhahitaiShitAyAM dharmme satyAlApe cha prakAshate|


aparam IshvaraH prabhu ryIshukhrIShTashcha sarvvebhyo bhrAtR^ibhyaH shAntiM vishvAsasahitaM prema cha deyAt|


khrIShTAd yadi kimapi sAntvanaM kashchit premajAto harShaH ki nchid AtmanaH samabhAgitvaM kAchid anukampA kR^ipA vA jAyate tarhi yUyaM mamAhlAdaM pUrayanta


asmAbhi ryad dR^iShTaM shruta ncha tadeva yuShmAn j nApyate tenAsmAbhiH sahAMshitvaM yuShmAkaM bhaviShyati| asmAka ncha sahAMshitvaM pitrA tatputreNa yIshukhrIShTena cha sArddhaM bhavati|


asmAkaM kR^ite sa svaprANAMstyaktavAn ityanena vayaM premnastattvam avagatAH, aparaM bhrAtR^iNAM kR^ite .asmAbhirapi prANAstyaktavyAH|


yashcha tasyAj nAH pAlayati sa tasmin tiShThati tasmin so.api tiShThati; sa chAsmAn yam AtmAnaM dattavAn tasmAt so .asmAsu tiShThatIti jAnImaH|


Ishvarasya premnA svAn rakShata, anantajIvanAya chAsmAkaM prabho ryIshukhrIShTasya kR^ipAM pratIkShadhvaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्