Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 12:9 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

9 tataH sa mAmuktavAn mamAnugrahastava sarvvasAdhakaH, yato daurbbalyAt mama shaktiH pUrNatAM gachChatIti| ataH khrIShTasya shakti ryanmAm Ashrayati tadarthaM svadaurbbalyena mama shlAghanaM sukhadaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 ततः स मामुक्तवान् ममानुग्रहस्तव सर्व्वसाधकः, यतो दौर्ब्बल्यात् मम शक्तिः पूर्णतां गच्छतीति। अतः ख्रीष्टस्य शक्ति र्यन्माम् आश्रयति तदर्थं स्वदौर्ब्बल्येन मम श्लाघनं सुखदं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 ততঃ স মামুক্তৱান্ মমানুগ্ৰহস্তৱ সৰ্ৱ্ৱসাধকঃ, যতো দৌৰ্ব্বল্যাৎ মম শক্তিঃ পূৰ্ণতাং গচ্ছতীতি| অতঃ খ্ৰীষ্টস্য শক্তি ৰ্যন্মাম্ আশ্ৰযতি তদৰ্থং স্ৱদৌৰ্ব্বল্যেন মম শ্লাঘনং সুখদং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 ততঃ স মামুক্তৱান্ মমানুগ্রহস্তৱ সর্ৱ্ৱসাধকঃ, যতো দৌর্ব্বল্যাৎ মম শক্তিঃ পূর্ণতাং গচ্ছতীতি| অতঃ খ্রীষ্টস্য শক্তি র্যন্মাম্ আশ্রযতি তদর্থং স্ৱদৌর্ব্বল্যেন মম শ্লাঘনং সুখদং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 တတး သ မာမုက္တဝါန် မမာနုဂြဟသ္တဝ သရွွသာဓကး, ယတော ဒေါ်ရ္ဗ္ဗလျာတ် မမ ၑက္တိး ပူရ္ဏတာံ ဂစ္ဆတီတိ၊ အတး ခြီၐ္ဋသျ ၑက္တိ ရျန္မာမ် အာၑြယတိ တဒရ္ထံ သွဒေါ်ရ္ဗ္ဗလျေန မမ ၑ္လာဃနံ သုခဒံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 tataH sa mAmuktavAn mamAnugrahastava sarvvasAdhakaH, yatO daurbbalyAt mama zaktiH pUrNatAM gacchatIti| ataH khrISTasya zakti ryanmAm Azrayati tadarthaM svadaurbbalyEna mama zlAghanaM sukhadaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 12:9
38 अन्तरसन्दर्भाः  

yIshusteShAM samIpamAgatya vyAhR^itavAn, svargamedinyoH sarvvAdhipatitvabhAro mayyarpita Aste|


pashyata, jagadantaM yAvat sadAhaM yuShmAbhiH sAkaM tiShThAmi| iti|


vipakShA yasmAt kimapyuttaram Apatti ncha karttuM na shakShyanti tAdR^ishaM vAkpaTutvaM j nAna ncha yuShmabhyaM dAsyAmi|


mAnuShikaparIkShAtiriktA kApi parIkShA yuShmAn nAkrAmat, Ishvarashcha vishvAsyaH so.atishaktyAM parIkShAyAM patanAt yuShmAn rakShiShyati, parIkShA cha yad yuShmAbhiH soDhuM shakyate tadarthaM tayA saha nistArasya panthAnaM nirUpayiShyati|


yAdR^isho.asmi tAdR^isha IshvarasyAnugraheNaivAsmi; aparaM mAM prati tasyAnugraho niShphalo nAbhavat, anyebhyaH sarvvebhyo mayAdhikaH shramaH kR^itaH, kintu sa mayA kR^itastannahi matsahakAriNeshvarasyAnugraheNaiva|


apara nchAtIva daurbbalyabhItikampayukto yuShmAbhiH sArddhamAsaM|


tadarthaM mama vaktR^itA madIyaprachArashcha mAnuShikaj nAnasya madhuravAkyasambalitau nAstAM kintvAtmanaH shakteshcha pramANayuktAvAstAM|


AtmashlAghA mamAnupayuktA kintvahaM prabho rdarshanAdeshAnAm AkhyAnaM kathayituM pravartte|


tasmAt khrIShTaheto rdaurbbalyanindAdaridratAvipakShatAkaShTAdiShu santuShyAmyahaM| yadAhaM durbbalo.asmi tadaiva sabalo bhavAmi|


apara ncha yuShmAsu bahu prIyamANo.apyahaM yadi yuShmatto.alpaM prama labhe tathApi yuShmAkaM prANarakShArthaM sAnandaM bahu vyayaM sarvvavyaya ncha kariShyAmi|


tamadhyahaM shlAghiShye mAmadhi nAnyena kenachid viShayeNa shlAghiShye kevalaM svadaurbbalyena shlAghiShye|


tasyAtmanA yuShmAkam AntarikapuruShasya shakte rvR^iddhiH kriyatAM|


yathA cheshvarasya mahimayuktayA shaktyA sAnandena pUrNAM sahiShNutAM titikShA nchAcharituM shakShyatha tAdR^ishena pUrNabalena yad balavanto bhaveta,


aparaM khrIShTe yIshau vishvAsapremabhyAM sahito.asmatprabhoranugraho .atIva prachuro.abhat|


vahnerdAhaM nirvvApitavantaH kha NgadhArAd rakShAM prAptavanto daurbbalye sabalIkR^itA yuddhe parAkramiNo jAtAH pareShAM sainyAni davayitavantashcha|


ataeva kR^ipAM grahItuM prayojanIyopakArArtham anugrahaM prAptu ncha vayam utsAhenAnugrahasiMhAsanasya samIpaM yAmaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्