Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 12:7 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

7 aparam utkR^iShTadarshanaprAptito yadaham AtmAbhimAnI na bhavAmi tadarthaM sharIravedhakam ekaM shUlaM mahyam adAyi tat madIyAtmAbhimAnanivAraNArthaM mama tADayitA shayatAno dUtaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 अपरम् उत्कृष्टदर्शनप्राप्तितो यदहम् आत्माभिमानी न भवामि तदर्थं शरीरवेधकम् एकं शूलं मह्यम् अदायि तत् मदीयात्माभिमाननिवारणार्थं मम ताडयिता शयतानो दूतः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 অপৰম্ উৎকৃষ্টদৰ্শনপ্ৰাপ্তিতো যদহম্ আত্মাভিমানী ন ভৱামি তদৰ্থং শৰীৰৱেধকম্ একং শূলং মহ্যম্ অদাযি তৎ মদীযাত্মাভিমাননিৱাৰণাৰ্থং মম তাডযিতা শযতানো দূতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 অপরম্ উৎকৃষ্টদর্শনপ্রাপ্তিতো যদহম্ আত্মাভিমানী ন ভৱামি তদর্থং শরীরৱেধকম্ একং শূলং মহ্যম্ অদাযি তৎ মদীযাত্মাভিমাননিৱারণার্থং মম তাডযিতা শযতানো দূতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 အပရမ် ဥတ္ကၖၐ္ဋဒရ္ၑနပြာပ္တိတော ယဒဟမ် အာတ္မာဘိမာနီ န ဘဝါမိ တဒရ္ထံ ၑရီရဝေဓကမ် ဧကံ ၑူလံ မဟျမ် အဒါယိ တတ် မဒီယာတ္မာဘိမာနနိဝါရဏာရ္ထံ မမ တာဍယိတာ ၑယတာနော ဒူတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 aparam utkRSTadarzanaprAptitO yadaham AtmAbhimAnI na bhavAmi tadarthaM zarIravEdhakam EkaM zUlaM mahyam adAyi tat madIyAtmAbhimAnanivAraNArthaM mama tAPayitA zayatAnO dUtaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 12:7
25 अन्तरसन्दर्भाः  

tato lokaistadAsye niShThIvitaM kechit pratalamAhatya kechichcha chapeTamAhatya babhAShire,


tadAnIM yIshustamavochat, dUrIbhava pratAraka, likhitamidam Aste, "tvayA nijaH prabhuH parameshvaraH praNamyaH kevalaH sa sevyashcha|"


tarhyAShTAdashavatsarAn yAvat shaitAnA baddhA ibrAhImaH santatiriyaM nArI kiM vishrAmavAre na mochayitavyA?


vayamadyApi kShudhArttAstR^iShNArttA vastrahInAstADitA AshramarahitAshcha santaH


sa naraH sharIranAshArthamasmAbhiH shayatAno haste samarpayitavyastato.asmAkaM prabho ryIsho rdivase tasyAtmA rakShAM gantuM shakShyati|


tasya patrANi gurutarANi prabalAni cha bhavanti kintu tasya shArIrasAkShAtkAro durbbala AlApashcha tuchChanIya iti kaishchid uchyate|


taishcha vayaM vitarkAn IshvarIyatattvaj nAnasya pratibandhikAM sarvvAM chittasamunnati ncha nipAtayAmaH sarvvasa Nkalpa ncha bandinaM kR^itvA khrIShTasyAj nAgrAhiNaM kurmmaH,


ko.api yadi yuShmAn dAsAn karoti yadi vA yuShmAkaM sarvvasvaM grasati yadi vA yuShmAn harati yadi vAtmAbhimAnI bhavati yadi vA yuShmAkaM kapolam Ahanti tarhi tadapi yUyaM sahadhve|


AtmashlAghA mamAnupayuktA kintvahaM prabho rdarshanAdeshAnAm AkhyAnaM kathayituM pravartte|


pUrvvamahaM kalevarasya daurbbalyena yuShmAn susaMvAdam aj nApayamiti yUyaM jAnItha|


aparaM sa garvvito bhUtvA yat shayatAna iva daNDayogyo na bhavet tadarthaM tena navashiShyeNa na bhavitavyaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्