Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 12:17 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

17 yuShmatsamIpaM mayA ye lokAH prahitAsteShAmekena kiM mama ko.apyarthalAbho jAtaH?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 युष्मत्समीपं मया ये लोकाः प्रहितास्तेषामेकेन किं मम कोऽप्यर्थलाभो जातः?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 যুষ্মৎসমীপং মযা যে লোকাঃ প্ৰহিতাস্তেষামেকেন কিং মম কোঽপ্যৰ্থলাভো জাতঃ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 যুষ্মৎসমীপং মযা যে লোকাঃ প্রহিতাস্তেষামেকেন কিং মম কোঽপ্যর্থলাভো জাতঃ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ယုၐ္မတ္သမီပံ မယာ ယေ လောကား ပြဟိတာသ္တေၐာမေကေန ကိံ မမ ကော'ပျရ္ထလာဘော ဇာတး?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 yuSmatsamIpaM mayA yE lOkAH prahitAstESAmEkEna kiM mama kO'pyarthalAbhO jAtaH?

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 12:17
7 अन्तरसन्दर्भाः  

shIrNA chikitsakAnAM nAnAchikitsAbhishcha duHkhaM bhuktavatI cha sarvvasvaM vyayitvApi nArogyaM prAptA cha punarapi pIDitAsIchcha


timathi ryadi yuShmAkaM samIpam AgachChet tarhi yena nirbhayaM yuShmanmadhye vartteta tatra yuShmAbhi rmano nidhIyatAM yasmAd ahaM yAdR^ik so.api tAdR^ik prabhoH karmmaNe yatate|


ityarthaM sarvveShu dharmmasamAjeShu sarvvatra khrIShTadharmmayogyA ye vidhayo mayopadishyante tAn yo yuShmAn smArayiShyatyevambhUtaM prabhoH kR^ite priyaM vishvAsina ncha madIyatanayaM tImathiyaM yuShmAkaM samIpaM preShitavAnahaM|


ahaM tItaM vinIya tena sArddhaM bhrAtaramekaM preShitavAn yuShmattastItena kim artho labdhaH? ekasmin bhAva ekasya padachihneShu chAvAM kiM na charitavantau?


ataH prAk pratij nAtaM yuShmAkaM dAnaM yat sa nchitaM bhavet tachcha yad grAhakatAyAH phalam abhUtvA dAnashIlatAyA eva phalaM bhavet tadarthaM mamAgre gamanAya tatsa nchayanAya cha tAn bhrAtR^in AdeShTumahaM prayojanam amanye|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्