Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 11:29 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

29 yenAhaM na durbbalIbhavAmi tAdR^ishaM daurbbalyaM kaH pApnoti?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 येनाहं न दुर्ब्बलीभवामि तादृशं दौर्ब्बल्यं कः पाप्नोति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 যেনাহং ন দুৰ্ব্বলীভৱামি তাদৃশং দৌৰ্ব্বল্যং কঃ পাপ্নোতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 যেনাহং ন দুর্ব্বলীভৱামি তাদৃশং দৌর্ব্বল্যং কঃ পাপ্নোতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 ယေနာဟံ န ဒုရ္ဗ္ဗလီဘဝါမိ တာဒၖၑံ ဒေါ်ရ္ဗ္ဗလျံ ကး ပါပ္နောတိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 yEnAhaM na durbbalIbhavAmi tAdRzaM daurbbalyaM kaH pApnOti?

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 11:29
36 अन्तरसन्दर्भाः  

tasmAt tanmandirArtha udyogo yastu sa grasatIva mAm| imAM shAstrIyalipiM shiShyAHsamasmaran|


ye janA Anandanti taiH sArddham Anandata ye cha rudanti taiH saha rudita|


balavadbhirasmAbhi rdurbbalAnAM daurbbalyaM soDhavyaM na cha sveShAm iShTAchAra AcharitavyaH|


bhojanapAnArthaM yuShmAkaM kiM veshmAni na santi? yuShmAbhi rvA kim Ishvarasya samitiM tuchChIkR^itya dInA lokA avaj nAyante? ityanena mayA kiM vaktavyaM? yUyaM kiM mayA prashaMsanIyAH? etasmin yUyaM na prashaMsanIyAH|


tasmAd ekasyA Ngasya pIDAyAM jAtAyAM sarvvANya NgAni tena saha pIDyante, ekasya samAdare jAte cha sarvvANi tena saha saMhR^iShyanti|


he aj na tvayA yad bIjam upyate tad yadi na mriyeta tarhi na jIvayiShyate|


ato hetoH pishitAshanaM yadi mama bhrAtu rvighnasvarUpaM bhavet tarhyahaM yat svabhrAtu rvighnajanako na bhaveyaM tadarthaM yAvajjIvanaM pishitaM na bhokShye|


ato yuShmAkaM yA kShamatA sA durbbalAnAm unmAthasvarUpA yanna bhavet tadarthaM sAvadhAnA bhavata|


durbbalAn yat pratipadye tadarthamahaM durbbalAnAM kR^ite durbbala_ivAbhavaM| itthaM kenApi prakAreNa katipayA lokA yanmayA paritrANaM prApnuyustadarthaM yo yAdR^isha AsIt tasya kR^ite .ahaM tAdR^isha_ivAbhavaM|


vayaM yadA durbbalA bhavAmastadA yuShmAn sabalAn dR^iShTvAnandAmo yuShmAkaM siddhatvaM prArthayAmahe cha|


tataste prakR^itasusaMvAdarUpe saralapathe na charantIti dR^iShTvAhaM sarvveShAM sAkShAt pitaram uktavAn tvaM yihUdI san yadi yihUdimataM vihAya bhinnajAtIya ivAcharasi tarhi yihUdimatAcharaNAya bhinnajAtIyAn kutaH pravarttayasi?


yuShmAkam ekaiko janaH parasya bhAraM vahatvanena prakAreNa khrIShTasya vidhiM pAlayata|


tava kriyAH shramaH sahiShNutA cha mama gocharAH, tvaM duShTAn soDhuM na shaknoShi ye cha preritA na santaH svAn preritAn vadanti tvaM tAn parIkShya mR^iShAbhAShiNo vij nAtavAn,


tathApi tava viruddhaM mayA ki nchid vaktavyaM yato yA IShebalnAmikA yoShit svAM bhaviShyadvAdinIM manyate veshyAgamanAya devaprasAdAshanAya cha mama dAsAn shikShayati bhrAmayati cha sA tvayA na nivAryyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्