Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 11:25 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

25 vAratrayaM potabha njanena kliShTo.aham agAdhasalile dinamekaM rAtrimekA ncha yApitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 वारत्रयं पोतभञ्जनेन क्लिष्टोऽहम् अगाधसलिले दिनमेकं रात्रिमेकाञ्च यापितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 ৱাৰত্ৰযং পোতভঞ্জনেন ক্লিষ্টোঽহম্ অগাধসলিলে দিনমেকং ৰাত্ৰিমেকাঞ্চ যাপিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 ৱারত্রযং পোতভঞ্জনেন ক্লিষ্টোঽহম্ অগাধসলিলে দিনমেকং রাত্রিমেকাঞ্চ যাপিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 ဝါရတြယံ ပေါတဘဉ္ဇနေန က္လိၐ္ဋော'ဟမ် အဂါဓသလိလေ ဒိနမေကံ ရာတြိမေကာဉ္စ ယာပိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 vAratrayaM pOtabhanjjanEna kliSTO'ham agAdhasalilE dinamEkaM rAtrimEkAnjca yApitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 11:25
12 अन्तरसन्दर्भाः  

te cha taM hantumAj nApya tiraskR^itya vetreNa praharttuM krushe dhAtayitu nchAnyadeshIyAnAM kareShu samarpayiShyanti, kintu sa tR^itIyadivase shmashAnAd utthApiShyate|


kintu kR^iShIvalAstasya tAn dAseyAn dhR^itvA ka nchana prahR^itavantaH, ka nchana pAShANairAhatavantaH, ka nchana cha hatavantaH|


AntiyakhiyA-ikaniyanagarAbhyAM katipayayihUdIyalokA Agatya lokAn prAvarttayanta tasmAt tai paulaM prastarairAghnan tena sa mR^ita iti vij nAya nagarasya bahistam AkR^iShya nItavantaH|


anyadeshIyA yihUdIyAsteShAm adhipatayashcha daurAtmyaM kutvA tau prastarairAhantum udyatAH|


tathA rAtrestasminneva daNDe sa tau gR^ihItvA tayoH prahArANAM kShatAni prakShAlitavAn tataH sa svayaM tasya sarvve parijanAshcha majjitA abhavan|


kintu paulastAn avadat romilokayorAvayoH kamapi doSham na nishchitya sarvveShAM samakSham AvAM kashayA tADayitvA kArAyAM baddhavanta idAnIM kimAvAM guptaM vistrakShyanti? tanna bhaviShyati, svayamAgatyAvAM bahiH kR^itvA nayantu|


tataH sahasrasenApatiH paulaM durgAbhyantara netuM samAdishat| etasya pratikUlAH santo lokAH kinnimittam etAvaduchchaiHsvaram akurvvan, etad vettuM taM kashayA prahR^itya tasya parIkShAM karttumAdishat|


vishvAsaM satsaMveda ncha dhArayasi cha| anayoH parityAgAt keShA nchid vishvAsatarI bhagnAbhavat|


bahavashcha prastarAghAtai rhatAH karapatrai rvA vidIrNA yantrai rvA kliShTAH kha NgadhArai rvA vyApAditAH| te meShANAM ChAgAnAM vA charmmANi paridhAya dInAH pIDitA duHkhArttAshchAbhrAmyan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्