Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 11:12 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

12 ye ChidramanviShyanti te yat kimapi ChidraM na labhante tadarthameva tat karmma mayA kriyate kAriShyate cha tasmAt te yena shlAghante tenAsmAkaM samAnA bhaviShyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 ये छिद्रमन्विष्यन्ति ते यत् किमपि छिद्रं न लभन्ते तदर्थमेव तत् कर्म्म मया क्रियते कारिष्यते च तस्मात् ते येन श्लाघन्ते तेनास्माकं समाना भविष्यन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 যে ছিদ্ৰমন্ৱিষ্যন্তি তে যৎ কিমপি ছিদ্ৰং ন লভন্তে তদৰ্থমেৱ তৎ কৰ্ম্ম মযা ক্ৰিযতে কাৰিষ্যতে চ তস্মাৎ তে যেন শ্লাঘন্তে তেনাস্মাকং সমানা ভৱিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 যে ছিদ্রমন্ৱিষ্যন্তি তে যৎ কিমপি ছিদ্রং ন লভন্তে তদর্থমেৱ তৎ কর্ম্ম মযা ক্রিযতে কারিষ্যতে চ তস্মাৎ তে যেন শ্লাঘন্তে তেনাস্মাকং সমানা ভৱিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ယေ ဆိဒြမနွိၐျန္တိ တေ ယတ် ကိမပိ ဆိဒြံ န လဘန္တေ တဒရ္ထမေဝ တတ် ကရ္မ္မ မယာ ကြိယတေ ကာရိၐျတေ စ တသ္မာတ် တေ ယေန ၑ္လာဃန္တေ တေနာသ္မာကံ သမာနာ ဘဝိၐျန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 yE chidramanviSyanti tE yat kimapi chidraM na labhantE tadarthamEva tat karmma mayA kriyatE kAriSyatE ca tasmAt tE yEna zlAghantE tEnAsmAkaM samAnA bhaviSyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 11:12
13 अन्तरसन्दर्भाः  

sa tadArabhya taM parakareShu samarpayituM suyogaM cheShTitavAn|


yuShmAkaM darpo na bhadrAya yUyaM kimetanna jAnItha, yathA, vikAraH kR^itsnashaktUnAM svalpakiNvena jAyate|


yuShmAsu yo.adhikArastasya bhAgino yadyanye bhaveyustarhyasmAbhistato.adhikaM kiM tasya bhAgibhi rna bhavitavyaM? adhikantu vayaM tenAdhikAreNa na vyavahR^itavantaH kintu khrIShTIyasusaMvAdasya ko.api vyAghAto.asmAbhiryanna jAyeta tadarthaM sarvvaM sahAmahe|


etAdR^ishI mantraNA mayA kiM chA nchalyena kR^itA? yad yad ahaM mantraye tat kiM viShayiloka_iva mantrayANa Adau svIkR^itya pashchAd asvIkurvve?


apare bahavaH shArIrikashlAghAM kurvvate tasmAd ahamapi shlAghiShye|


yadA cha yuShmanmadhye.ava.artte tadA mamArthAbhAve jAte yuShmAkaM ko.api mayA na pIDitaH; yato mama so.arthAbhAvo mAkidaniyAdeshAd Agatai bhrAtR^ibhi nyavAryyata, itthamahaM kkApi viShaye yathA yuShmAsu bhAro na bhavAmi tathA mayAtmarakShA kR^itA karttavyA cha|


anena vayaM yuShmAkaM sannidhau punaH svAn prashaMsAma iti nahi kintu ye mano vinA mukhaiH shlAghante tebhyaH pratyuttaradAnAya yUyaM yathAsmAbhiH shlAghituM shaknutha tAdR^isham upAyaM yuShmabhyaM vitarAmaH|


so.anyasusaMvAdaH susaMvAdo nahi kintu kechit mAnavA yuShmAn cha nchalIkurvvanti khrIShTIyasusaMvAdasya viparyyayaM karttuM cheShTante cha|


ato mamechCheyaM yuvatyo vidhavA vivAhaM kurvvatAm apatyavatyo bhavantu gR^ihakarmma kurvvatA nchetthaM vipakShAya kimapi nindAdvAraM na dadatu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्