Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 10:6 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

6 yuShmAkam Aj nAgrAhitve siddhe sati sarvvasyAj nAla Nghanasya pratIkAraM karttum udyatA Asmahe cha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 युष्माकम् आज्ञाग्राहित्वे सिद्धे सति सर्व्वस्याज्ञालङ्घनस्य प्रतीकारं कर्त्तुम् उद्यता आस्महे च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 যুষ্মাকম্ আজ্ঞাগ্ৰাহিৎৱে সিদ্ধে সতি সৰ্ৱ্ৱস্যাজ্ঞালঙ্ঘনস্য প্ৰতীকাৰং কৰ্ত্তুম্ উদ্যতা আস্মহে চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 যুষ্মাকম্ আজ্ঞাগ্রাহিৎৱে সিদ্ধে সতি সর্ৱ্ৱস্যাজ্ঞালঙ্ঘনস্য প্রতীকারং কর্ত্তুম্ উদ্যতা আস্মহে চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ယုၐ္မာကမ် အာဇ္ဉာဂြာဟိတွေ သိဒ္ဓေ သတိ သရွွသျာဇ္ဉာလင်္ဃနသျ ပြတီကာရံ ကရ္တ္တုမ် ဥဒျတာ အာသ္မဟေ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 yuSmAkam AjnjAgrAhitvE siddhE sati sarvvasyAjnjAlagghanasya pratIkAraM karttum udyatA AsmahE ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 10:6
12 अन्तरसन्दर्भाः  

yastvaM vyavasthAM shlAghase sa tvaM kiM vyavasthAm avamatya neshvaraM sammanyase?


yuShmAkaM kA vA nChA? yuShmatsamIpe mayA kiM daNDapANinA gantavyamuta premanamratAtmayuktena vA?


ato hetoH prabhu ryuShmAkaM vinAshAya nahi kintu niShThAyai yat sAmarthyam asmabhyaM dattavAn tena yad upasthitikAle kAThinyaM mayAcharitavyaM na bhavet tadartham anupasthitena mayA sarvvANyetAni likhyante|


pUrvvaM ye kR^itapApAstebhyo.anyebhyashcha sarvvebhyo mayA pUrvvaM kathitaM, punarapi vidyamAnenevedAnIm avidyamAnena mayA kathyate, yadA punarAgamiShyAmi tadAhaM na kShamiShye|


yUyaM sarvvakarmmaNi mamAdeshaM gR^ihlItha na veti parIkShitum ahaM yuShmAn prati likhitavAn|


yUyaM kIdR^ik tasyAj nA apAlayata bhayakampAbhyAM taM gR^ihItavantashchaitasya smaraNAd yuShmAsu tasya sneho bAhulyena varttate|


huminAyasikandarau teShAM yau dvau janau, tau yad dharmmanindAM puna rna karttuM shikShete tadarthaM mayA shayatAnasya kare samarpitau|


ato .ahaM yadopasthAsyAmi tadA tena yadyat kriyate tat sarvvaM taM smArayiShyAmi, yataH sa durvvAkyairasmAn apavadati, tenApi tR^iptiM na gatvA svayamapi bhrAtR^in nAnugR^ihlAti ye chAnugrahItumichChanti tAn samitito .api bahiShkaroti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्