Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 10:3 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

3 yataH sharIre charanto.api vayaM shArIrikaM yuddhaM na kurmmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 यतः शरीरे चरन्तोऽपि वयं शारीरिकं युद्धं न कुर्म्मः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 যতঃ শৰীৰে চৰন্তোঽপি ৱযং শাৰীৰিকং যুদ্ধং ন কুৰ্ম্মঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 যতঃ শরীরে চরন্তোঽপি ৱযং শারীরিকং যুদ্ধং ন কুর্ম্মঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ယတး ၑရီရေ စရန္တော'ပိ ဝယံ ၑာရီရိကံ ယုဒ္ဓံ န ကုရ္မ္မး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 yataH zarIrE carantO'pi vayaM zArIrikaM yuddhaM na kurmmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 10:3
11 अन्तरसन्दर्भाः  

yato.asmAkaM shArIrikAcharaNasamaye maraNanimittaM phalam utpAdayituM vyavasthayA dUShitaH pApAbhilASho.asmAkam a NgeShu jIvan AsIt|


yadi yUyaM sharIrikAchAriNo bhaveta tarhi yuShmAbhi rmarttavyameva kintvAtmanA yadi sharIrakarmmANi ghAtayeta tarhi jIviShyatha|


tataH shArIrikaM nAcharitvAsmAbhirAtmikam AcharadbhirvyavasthAgranthe nirddiShTAni puNyakarmmANi sarvvANi sAdhyante|


etAdR^ishI mantraNA mayA kiM chA nchalyena kR^itA? yad yad ahaM mantraye tat kiM viShayiloka_iva mantrayANa Adau svIkR^itya pashchAd asvIkurvve?


asmAkaM yuddhAstrANi cha na shArIrikAni kintvIshvareNa durgabha njanAya prabalAni bhavanti,


khrIShTena sArddhaM krushe hato.asmi tathApi jIvAmi kintvahaM jIvAmIti nahi khrIShTa eva madanta rjIvati| sAmprataM sasharIreNa mayA yajjIvitaM dhAryyate tat mama dayAkAriNi madarthaM svIyaprANatyAgini cheshvaraputre vishvasatA mayA dhAryyate|


he putra tImathiya tvayi yAni bhaviShyadvAkyAni purA kathitAni tadanusArAd aham enamAdeshaM tvayi samarpayAmi, tasyAbhiprAyo.ayaM yattvaM tai rvAkyairuttamayuddhaM karoShi


aham uttamayuddhaM kR^itavAn gantavyamArgasyAntaM yAvad dhAvitavAn vishvAsa ncha rakShitavAn|


ato hetoretAvatsAkShimeghai rveShTitAH santo vayamapi sarvvabhAram AshubAdhakaM pApa ncha nikShipyAsmAkaM gamanAya nirUpite mArge dhairyyeNa dhAvAma|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्