Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 1:23 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

23 aparaM yuShmAsu karuNAM kurvvan aham etAvatkAlaM yAvat karinthanagaraM na gatavAn iti satyametasmin IshvaraM sAkShiNaM kR^itvA mayA svaprANAnAM shapathaH kriyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 अपरं युष्मासु करुणां कुर्व्वन् अहम् एतावत्कालं यावत् करिन्थनगरं न गतवान् इति सत्यमेतस्मिन् ईश्वरं साक्षिणं कृत्वा मया स्वप्राणानां शपथः क्रियते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 অপৰং যুষ্মাসু কৰুণাং কুৰ্ৱ্ৱন্ অহম্ এতাৱৎকালং যাৱৎ কৰিন্থনগৰং ন গতৱান্ ইতি সত্যমেতস্মিন্ ঈশ্ৱৰং সাক্ষিণং কৃৎৱা মযা স্ৱপ্ৰাণানাং শপথঃ ক্ৰিযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 অপরং যুষ্মাসু করুণাং কুর্ৱ্ৱন্ অহম্ এতাৱৎকালং যাৱৎ করিন্থনগরং ন গতৱান্ ইতি সত্যমেতস্মিন্ ঈশ্ৱরং সাক্ষিণং কৃৎৱা মযা স্ৱপ্রাণানাং শপথঃ ক্রিযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 အပရံ ယုၐ္မာသု ကရုဏာံ ကုရွွန် အဟမ် ဧတာဝတ္ကာလံ ယာဝတ် ကရိန္ထနဂရံ န ဂတဝါန် ဣတိ သတျမေတသ္မိန် ဤၑွရံ သာက္ၐိဏံ ကၖတွာ မယာ သွပြာဏာနာံ ၑပထး ကြိယတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 aparaM yuSmAsu karuNAM kurvvan aham EtAvatkAlaM yAvat karinthanagaraM na gatavAn iti satyamEtasmin IzvaraM sAkSiNaM kRtvA mayA svaprANAnAM zapathaH kriyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 1:23
22 अन्तरसन्दर्भाः  

tadghaTanAtaH paraM paula AthInInagarAd yAtrAM kR^itvA karinthanagaram AgachChat|


tataH krIShpanAmA bhajanabhavanAdhipatiH saparivAraH prabhau vyashvasIt, karinthanagarIyA bahavo lokAshcha samAkarNya vishvasya majjitA abhavan|


aparam Ishvarasya prasAdAd bahukAlAt paraM sAmprataM yuShmAkaM samIpaM yAtuM kathamapi yat suyogaM prApnomi, etadarthaM nirantaraM nAmAnyuchchArayan nijAsu sarvvaprArthanAsu sarvvadA nivedayAmi,


ahaM kA nchid kalpitAM kathAM na kathayAmi, khrIShTasya sAkShAt satyameva bravImi pavitrasyAtmanaH sAkShAn madIyaM mana etat sAkShyaM dadAti|


yuShmAkaM kA vA nChA? yuShmatsamIpe mayA kiM daNDapANinA gantavyamuta premanamratAtmayuktena vA?


sa naraH sharIranAshArthamasmAbhiH shayatAno haste samarpayitavyastato.asmAkaM prabho ryIsho rdivase tasyAtmA rakShAM gantuM shakShyati|


IshvarasyechChayA yIshukhrIShTasya preritaH paulastimathirbhrAtA cha dvAvetau karinthanagarasthAyai IshvarIyasamitaya AkhAyAdeshasthebhyaH sarvvebhyaH pavitralokebhyashcha patraM likhataH|


yuShmAn prati mayA kathitAni vAkyAnyagre svIkR^itAni sheShe.asvIkR^itAni nAbhavan eteneshvarasya vishvastatA prakAshate|


mama prArthanIyamidaM vayaM yaiH shArIrikAchAriNo manyAmahe tAn prati yAM pragalbhatAM prakAshayituM nishchinomi sA pragalbhatA samAgatena mayAcharitavyA na bhavatu|


khrIShTasya satyatA yadi mayi tiShThati tarhi mamaiShA shlAghA nikhilAkhAyAdeshe kenApi na rotsyate|


etasya kAraNaM kiM? yuShmAsu mama prema nAstyetat kiM tatkAraNaM? tad Ishvaro vetti|


mayA mR^iShAvAkyaM na kathyata iti nityaM prashaMsanIyo.asmAkaM prabho ryIshukhrIShTasya tAta Ishvaro jAnAti|


ahaM yadAgamiShyAmi, tadA yuShmAn yAdR^ishAn draShTuM nechChAmi tAdR^ishAn drakShyAmi, yUyamapi mAM yAdR^ishaM draShTuM nechChatha tAdR^ishaM drakShyatha, yuShmanmadhye vivAda IrShyA krodho vipakShatA parApavAdaH karNejapanaM darpaH kalahashchaite bhaviShyanti;


ato hetoH prabhu ryuShmAkaM vinAshAya nahi kintu niShThAyai yat sAmarthyam asmabhyaM dattavAn tena yad upasthitikAle kAThinyaM mayAcharitavyaM na bhavet tadartham anupasthitena mayA sarvvANyetAni likhyante|


pUrvvaM ye kR^itapApAstebhyo.anyebhyashcha sarvvebhyo mayA pUrvvaM kathitaM, punarapi vidyamAnenevedAnIm avidyamAnena mayA kathyate, yadA punarAgamiShyAmi tadAhaM na kShamiShye|


yAnyetAni vAkyAni mayA likhyante tAnyanR^itAni na santi tad Ishvaro jAnAti|


aparam ahaM khrIShTayIshoH snehavat snehena yuShmAn kIdR^ishaM kA NkShAmi tadadhIshvaro mama sAkShI vidyate|


vayaM kadApi stutivAdino nAbhavAmeti yUyaM jAnItha kadApi ChalavastreNa lobhaM nAchChAdayAmetyasmin IshvaraH sAkShI vidyate|


huminAyasikandarau teShAM yau dvau janau, tau yad dharmmanindAM puna rna karttuM shikShete tadarthaM mayA shayatAnasya kare samarpitau|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्