Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 1:16 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

16 yuShmaddeshena mAkidaniyAdeshaM vrajitvA punastasmAt mAkidaniyAdeshAt yuShmatsamIpam etya yuShmAbhi ryihUdAdeshaM preShayiShye cheti mama vA nChAsIt|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 युष्मद्देशेन माकिदनियादेशं व्रजित्वा पुनस्तस्मात् माकिदनियादेशात् युष्मत्समीपम् एत्य युष्माभि र्यिहूदादेशं प्रेषयिष्ये चेति मम वाञ्छासीत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 যুষ্মদ্দেশেন মাকিদনিযাদেশং ৱ্ৰজিৎৱা পুনস্তস্মাৎ মাকিদনিযাদেশাৎ যুষ্মৎসমীপম্ এত্য যুষ্মাভি ৰ্যিহূদাদেশং প্ৰেষযিষ্যে চেতি মম ৱাঞ্ছাসীৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 যুষ্মদ্দেশেন মাকিদনিযাদেশং ৱ্রজিৎৱা পুনস্তস্মাৎ মাকিদনিযাদেশাৎ যুষ্মৎসমীপম্ এত্য যুষ্মাভি র্যিহূদাদেশং প্রেষযিষ্যে চেতি মম ৱাঞ্ছাসীৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ယုၐ္မဒ္ဒေၑေန မာကိဒနိယာဒေၑံ ဝြဇိတွာ ပုနသ္တသ္မာတ် မာကိဒနိယာဒေၑာတ် ယုၐ္မတ္သမီပမ် ဧတျ ယုၐ္မာဘိ ရျိဟူဒါဒေၑံ ပြေၐယိၐျေ စေတိ မမ ဝါဉ္ဆာသီတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 yuSmaddEzEna mAkidaniyAdEzaM vrajitvA punastasmAt mAkidaniyAdEzAt yuSmatsamIpam Etya yuSmAbhi ryihUdAdEzaM prESayiSyE cEti mama vAnjchAsIt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 1:16
6 अन्तरसन्दर्भाः  

te maNDalyA preritAH santaH phaiNIkIshomirondeshAbhyAM gatvA bhinnadeshIyAnAM manaHparivarttanasya vArttayA bhrAtR^iNAM paramAhlAdam ajanayan|


tatasteShu saptasu dineShu yApiteShu satsu vayaM tasmAt sthAnAt nijavartmanA gatavantaH, tasmAt te sabAlavR^iddhavanitA asmAbhiH saha nagarasya parisaraparyyantam AgatAH pashchAdvayaM jaladhitaTe jAnupAtaM prArthayAmahi|


yato yirUshAlamasthapavitralokAnAM madhye ye daridrA arthavishrANanena tAnupakarttuM mAkidaniyAdeshIyA AkhAyAdeshIyAshcha lokA aichChan|


ko.api taM pratyanAdaraM na karotu kintu sa mamAntikaM yad AgantuM shaknuyAt tadarthaM yuShmAbhiH sakushalaM preShyatAM| bhrAtR^ibhiH sArddhamahaM taM pratIkShe|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्