Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 1:1 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

1 IshvarasyechChayA yIshukhrIShTasya preritaH paulastimathirbhrAtA cha dvAvetau karinthanagarasthAyai IshvarIyasamitaya AkhAyAdeshasthebhyaH sarvvebhyaH pavitralokebhyashcha patraM likhataH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 ईश्वरस्येच्छया यीशुख्रीष्टस्य प्रेरितः पौलस्तिमथिर्भ्राता च द्वावेतौ करिन्थनगरस्थायै ईश्वरीयसमितय आखायादेशस्थेभ्यः सर्व्वेभ्यः पवित्रलोकेभ्यश्च पत्रं लिखतः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 ঈশ্ৱৰস্যেচ্ছযা যীশুখ্ৰীষ্টস্য প্ৰেৰিতঃ পৌলস্তিমথিৰ্ভ্ৰাতা চ দ্ৱাৱেতৌ কৰিন্থনগৰস্থাযৈ ঈশ্ৱৰীযসমিতয আখাযাদেশস্থেভ্যঃ সৰ্ৱ্ৱেভ্যঃ পৱিত্ৰলোকেভ্যশ্চ পত্ৰং লিখতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 ঈশ্ৱরস্যেচ্ছযা যীশুখ্রীষ্টস্য প্রেরিতঃ পৌলস্তিমথির্ভ্রাতা চ দ্ৱাৱেতৌ করিন্থনগরস্থাযৈ ঈশ্ৱরীযসমিতয আখাযাদেশস্থেভ্যঃ সর্ৱ্ৱেভ্যঃ পৱিত্রলোকেভ্যশ্চ পত্রং লিখতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဤၑွရသျေစ္ဆယာ ယီၑုခြီၐ္ဋသျ ပြေရိတး ပေါ်လသ္တိမထိရ္ဘြာတာ စ ဒွါဝေတော် ကရိန္ထနဂရသ္ထာယဲ ဤၑွရီယသမိတယ အာခါယာဒေၑသ္ထေဘျး သရွွေဘျး ပဝိတြလောကေဘျၑ္စ ပတြံ လိခတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 IzvarasyEcchayA yIzukhrISTasya prEritaH paulastimathirbhrAtA ca dvAvEtau karinthanagarasthAyai IzvarIyasamitaya AkhAyAdEzasthEbhyaH sarvvEbhyaH pavitralOkEbhyazca patraM likhataH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 1:1
31 अन्तरसन्दर्भाः  

paulo darbbIlustrAnagarayorupasthitobhavat tatra tImathiyanAmA shiShya eka AsIt; sa vishvAsinyA yihUdIyAyA yoShito garbbhajAtaH kintu tasya pitAnyadeshIyalokaH|


yato yirUshAlamasthapavitralokAnAM madhye ye daridrA arthavishrANanena tAnupakarttuM mAkidaniyAdeshIyA AkhAyAdeshIyAshcha lokA aichChan|


mama sahakArI tImathiyo mama j nAtayo lUkiyo yAson sosipAtrashcheme yuShmAn namaskurvvante|


apara ncha tayo rgR^ihe sthitAn dharmmasamAjalokAn mama namaskAraM j nApayadhvaM| tadvat AshiyAdeshe khrIShTasya pakShe prathamajAtaphalasvarUpo ya ipenitanAmA mama priyabandhustamapi mama namaskAraM j nApayadhvaM|


yihUdIyAnAM bhinnajAtIyAnAm Ishvarasya samAjasya vA vighnajanakai ryuShmAbhi rna bhavitavyaM|


timathi ryadi yuShmAkaM samIpam AgachChet tarhi yena nirbhayaM yuShmanmadhye vartteta tatra yuShmAbhi rmano nidhIyatAM yasmAd ahaM yAdR^ik so.api tAdR^ik prabhoH karmmaNe yatate|


he bhrAtaraH, ahaM yuShmAn idam abhiyAche stiphAnasya parijanA AkhAyAdeshasya prathamajAtaphalasvarUpAH, pavitralokAnAM paricharyyAyai cha ta Atmano nyavedayan iti yuShmAbhi rj nAyate|


khrIShTaM yIshum AshritAn yuShmAn prati mama prema tiShThatu| iti||


yUya nchaivaMvidhA lokA Asta kintu prabho ryIsho rnAmnAsmadIshvarasyAtmanA cha yUyaM prakShAlitAH pAvitAH sapuNyIkR^itAshcha|


mayA silvAnena timathinA cheshvarasya putro yo yIshukhrIShTo yuShmanmadhye ghoShitaH sa tena svIkR^itaH punarasvIkR^itashcha tannahi kintu sa tasya svIkArasvarUpaeva|


aparaM yuShmAsu karuNAM kurvvan aham etAvatkAlaM yAvat karinthanagaraM na gatavAn iti satyametasmin IshvaraM sAkShiNaM kR^itvA mayA svaprANAnAM shapathaH kriyate|


khrIShTasya satyatA yadi mayi tiShThati tarhi mamaiShA shlAghA nikhilAkhAyAdeshe kenApi na rotsyate|


yata AkhAyAdeshasthA lokA gatavarSham Arabhya tatkAryya udyatAH santIti vAkyenAhaM mAkidanIyalokAnAM samIpe yuShmAkaM yAm ichChukatAmadhi shlAghe tAm avagato.asmi yuShmAkaM tasmAd utsAhAchchApareShAM bahUnAm udyogo jAtaH|


manuShyebhyo nahi manuShyairapi nahi kintu yIshukhrIShTena mR^itagaNamadhyAt tasyotthApayitrA pitreshvareNa cha prerito yo.ahaM paulaH so.ahaM


khrIShTe yIshau vishvasanAt sarvve yUyam Ishvarasya santAnA jAtAH|


IshvarasyechChayA yIshukhrIShTasya preritaH paula iphiShanagarasthAn pavitrAn khrIShTayIshau vishvAsino lokAn prati patraM likhati|


paulatImathinAmAnau yIshukhrIShTasya dAsau philipinagarasthAn khrIShTayIshoH sarvvAn pavitralokAn samiteradhyakShAn parichArakAMshcha prati patraM likhataH|


paulaH silvAnastImathiyashcha piturIshvarasya prabho ryIshukhrIShTasya chAshrayaM prAptA thiShalanIkIyasamitiM prati patraM likhanti| asmAkaM tAta IshvaraH prabhu ryIshukhrIShTashcha yuShmAn pratyanugrahaM shAnti ncha kriyAstAM|


svabhrAtaraM khrIShTasya susaMvAde sahakAriNa ncheshvarasya parichArakaM tImathiyaM yuShmatsamIpam apreShayaM|


paulaH silvAnastImathiyashchetinAmAno vayam asmadIyatAtam IshvaraM prabhuM yIshukhrIShTa nchAshritAM thiShalanIkinAM samitiM prati patraM likhAmaH|


asmAkaM trANakartturIshvarasyAsmAkaM pratyAshAbhUmeH prabho ryIshukhrIShTasya chAj nAnusArato yIshukhrIShTasya preritaH paulaH svakIyaM satyaM dharmmaputraM tImathiyaM prati patraM likhati|


khrIShTena yIshunA yA jIvanasya pratij nA tAmadhIshvarasyechChayA yIshoH khrIShTasyaikaH preritaH paulo.ahaM svakIyaM priyaM dharmmaputraM tImathiyaM prati patraM likhAmi|


anantajIvanasyAshAto jAtAyA Ishvarabhakte ryogyasya satyamatasya yat tatvaj nAnaM yashcha vishvAsa IshvarasyAbhiruchitalokai rlabhyate tadarthaM


khrIShTasya yIsho rbandidAsaH paulastIthiyanAmA bhrAtA cha priyaM sahakAriNaM philImonaM


asmAkaM bhrAtA tImathiyo mukto.abhavad iti jAnIta, sa cha yadi tvarayA samAgachChati tarhi tena sArddhaMm ahaM yuShmAn sAkShAt kariShyAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्