Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 6:20 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

20 he tImathiya, tvam upanidhiM gopaya kAlpanikavidyAyA apavitraM pralApaM virodhokti ncha tyaja cha,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 हे तीमथिय, त्वम् उपनिधिं गोपय काल्पनिकविद्याया अपवित्रं प्रलापं विरोधोक्तिञ्च त्यज च,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 হে তীমথিয, ৎৱম্ উপনিধিং গোপয কাল্পনিকৱিদ্যাযা অপৱিত্ৰং প্ৰলাপং ৱিৰোধোক্তিঞ্চ ত্যজ চ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 হে তীমথিয, ৎৱম্ উপনিধিং গোপয কাল্পনিকৱিদ্যাযা অপৱিত্রং প্রলাপং ৱিরোধোক্তিঞ্চ ত্যজ চ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ဟေ တီမထိယ, တွမ် ဥပနိဓိံ ဂေါပယ ကာလ္ပနိကဝိဒျာယာ အပဝိတြံ ပြလာပံ ဝိရောဓောက္တိဉ္စ တျဇ စ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 hE tImathiya, tvam upanidhiM gOpaya kAlpanikavidyAyA apavitraM pralApaM virOdhOktinjca tyaja ca,

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 6:20
30 अन्तरसन्दर्भाः  

paulo darbbIlustrAnagarayorupasthitobhavat tatra tImathiyanAmA shiShya eka AsIt; sa vishvAsinyA yihUdIyAyA yoShito garbbhajAtaH kintu tasya pitAnyadeshIyalokaH|


kintvipikUrIyamatagrahiNaH stoyikIyamatagrAhiNashcha kiyanto janAstena sArddhaM vyavadanta| tatra kechid akathayan eSha vAchAlaH kiM vaktum ichChati? apare kechid eSha janaH keShA nchid videshIyadevAnAM prachAraka ityanumIyate yataH sa yIshum utthiti ncha prachArayat|


tadAthInInivAsinastannagarapravAsinashcha kevalaM kasyAshchana navInakathAyAH shravaNena prachAraNena cha kAlam ayApayan|


sarvvathA bahUni phalAni santi, visheShata Ishvarasya shAstraM tebhyo.adIyata|


vayaM j nAnaM bhAShAmahe tachcha siddhalokai rj nAnamiva manyate, tadihalokasya j nAnaM nahi, ihalokasya nashvarANAm adhipatInAM vA j nAnaM nahi;


yasmAdihalokasya j nAnam Ishvarasya sAkShAt mUDhatvameva| etasmin likhitamapyAste, tIkShNA yA j nAninAM buddhistayA tAn dharatIshvaraH|


apara ncha namratA svargadUtAnAM sevA chaitAdR^isham iShTakarmmAcharan yaH kashchit parokShaviShayAn pravishati svakIyashArIrikabhAvena cha mudhA garvvitaH san


sAvadhAnA bhavata mAnuShikashikShAta ihalokasya varNamAlAtashchotpannA khrIShTasya vipakShA yA darshanavidyA mithyApratAraNA cha tayA ko.api yuShmAkaM kShatiM na janayatu|


tasmAd yuShmAbhi ryAvanta upadravakleshAH sahyante teShu yad dheैryyaM yashcha vishvAsaH prakAshyate tatkAraNAd vayam IshvarIyasamitiShu yuShmAbhiH shlAghAmahe|


ato he bhrAtaraH yUyam asmAkaM vAkyaiH patraishcha yAM shikShAM labdhavantastAM kR^itsnAM shikShAM dhArayantaH susthirA bhavata|


tathA sachchidAnandeshvarasya yo vibhavayuktaH susaMvAdo mayi samarpitastadanuyAyihitopadeshasya viparItaM yat ki nchid bhavati tadviruddhA sA vyavastheti tadgrAhiNA j nAtavyaM|


asmAkaM tAta Ishvaro.asmAkaM prabhu ryIshukhrIShTashcha tvayi anugrahaM dayAM shAnti ncha kuryyAstAM|


iti kAMshchit lokAn yad upadisheretat mayAdiShTo.abhavaH, yataH sarvvairetai rvishvAsayukteshvarIyaniShThA na jAyate kintu vivAdo jAyate|


kechit janAshcha sarvvANyetAni vihAya nirarthakakathAnAm anugamanena vipathagAmino.abhavan,


aparaM sA vyavasthA dhArmmikasya viruddhA na bhavati kintvadhArmmiko .avAdhyo duShTaH pApiShTho .apavitro .ashuchiH pitR^ihantA mAtR^ihantA narahantA


yAnyupAkhyAnAni durbhAvAni vR^iddhayoShitAmeva yogyAni cha tAni tvayA visR^ijyantAm Ishvarabhaktaye yatnaH kriyatA ncha|


he Ishvarasya loka tvam etebhyaH palAyya dharmma Ishvarabhakti rvishvAsaH prema sahiShNutA kShAntishchaitAnyAchara|


IshvareNa svasamaye prakAshitavyam asmAkaM prabho ryIshukhrIShTasyAgamanaM yAvat tvayA niShkala Nkatvena nirddoShatvena cha vidhI rakShyatAM|


he mama putra, khrIShTayIshuto yo.anugrahastasya balena tvaM balavAn bhava|


kintvapavitrA anarthakakathA dUrIkuru yatastadAlambina uttarottaram adharmme varddhiShyante,


ryihUdIyopAkhyAneShu satyamatabhraShTAnAM mAnavAnAm Aj nAsu cha manAMsi na niveshayeyustathAdisha|


mama trAturIshvarasyAj nayA cha tasya ghoShaNaM mayi samarpitam abhUt| asmAkaM tAta IshvaraH paritrAtA prabhu ryIshukhrIShTashcha tubhyam anugrahaM dayAM shAnti ncha vitaratu|


upadeshe cha vishvastaM vAkyaM tena dhAritavyaM yataH sa yad yathArthenopadeshena lokAn vinetuM vighnakAriNashcha niruttarAn karttuM shaknuyAt tad AvashyakaM|


mUDhebhyaH prashnavaMshAvalivivAdebhyo vyavasthAyA vitaNDAbhyashcha nivarttasva yatastA niShphalA anarthakAshcha bhavanti|


ataH kIdR^ishIM shikShAM labdhavAn shrutavAshchAsi tat smaran tAM pAlaya svamanaH parivarttaya cha| chet prabuddho na bhavestarhyahaM stena iva tava samIpam upasthAsyAmi ki ncha kasmin daNDe upasthAsyAmi tanna j nAsyasi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्