Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 6:2 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

2 yeShA ncha svAmino vishvAsinaH bhavanti taiste bhrAtR^itvAt nAvaj neyAH kintu te karmmaphalabhogino vishvAsinaH priyAshcha bhavantIti hetoH sevanIyA eva, tvam etAni shikShaya samupadisha cha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 येषाञ्च स्वामिनो विश्वासिनः भवन्ति तैस्ते भ्रातृत्वात् नावज्ञेयाः किन्तु ते कर्म्मफलभोगिनो विश्वासिनः प्रियाश्च भवन्तीति हेतोः सेवनीया एव, त्वम् एतानि शिक्षय समुपदिश च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 যেষাঞ্চ স্ৱামিনো ৱিশ্ৱাসিনঃ ভৱন্তি তৈস্তে ভ্ৰাতৃৎৱাৎ নাৱজ্ঞেযাঃ কিন্তু তে কৰ্ম্মফলভোগিনো ৱিশ্ৱাসিনঃ প্ৰিযাশ্চ ভৱন্তীতি হেতোঃ সেৱনীযা এৱ, ৎৱম্ এতানি শিক্ষয সমুপদিশ চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 যেষাঞ্চ স্ৱামিনো ৱিশ্ৱাসিনঃ ভৱন্তি তৈস্তে ভ্রাতৃৎৱাৎ নাৱজ্ঞেযাঃ কিন্তু তে কর্ম্মফলভোগিনো ৱিশ্ৱাসিনঃ প্রিযাশ্চ ভৱন্তীতি হেতোঃ সেৱনীযা এৱ, ৎৱম্ এতানি শিক্ষয সমুপদিশ চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ယေၐာဉ္စ သွာမိနော ဝိၑွာသိနး ဘဝန္တိ တဲသ္တေ ဘြာတၖတွာတ် နာဝဇ္ဉေယား ကိန္တု တေ ကရ္မ္မဖလဘောဂိနော ဝိၑွာသိနး ပြိယာၑ္စ ဘဝန္တီတိ ဟေတေား သေဝနီယာ ဧဝ, တွမ် ဧတာနိ ၑိက္ၐယ သမုပဒိၑ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 yESAnjca svAminO vizvAsinaH bhavanti taistE bhrAtRtvAt nAvajnjEyAH kintu tE karmmaphalabhOginO vizvAsinaH priyAzca bhavantIti hEtOH sEvanIyA Eva, tvam EtAni zikSaya samupadiza ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 6:2
31 अन्तरसन्दर्भाः  

kintu yUyaM gurava iti sambodhanIyA mA bhavata, yato yuShmAkam ekaH khrIShTaeva guru


tadAnIM rAjA tAn prativadiShyati, yuShmAnahaM satyaM vadAmi, mamaiteShAM bhrAtR^iNAM madhye ka nchanaikaM kShudratamaM prati yad akuruta, tanmAM pratyakuruta|


kopi manujo dvau prabhU sevituM na shaknoti, yasmAd ekaM saMmanya tadanyaM na sammanyate, yadvA ekatra mano nidhAya tadanyam avamanyate; tathA yUyamapIshvaraM lakShmI nchetyubhe sevituM na shaknutha|


tasmin samaye tatra sthAne sAkalyena viMshatyadhikashataM shiShyA Asan| tataH pitarasteShAM madhye tiShThan uktavAn


kiyatInAM shAkhAnAM Chedane kR^ite tvaM vanyajitavR^ikShasya shAkhA bhUtvA yadi tachChAkhAnAM sthAne ropitA sati jitavR^ikShIyamUlasya rasaM bhuMkShe,


yata Ishvaro bahubhrAtR^iNAM madhye svaputraM jyeShThaM karttum ichChan yAn pUrvvaM lakShyIkR^itavAn tAn tasya pratimUrtyAH sAdR^ishyaprAptyarthaM nyayuMkta|


khrIShTe yIshau tvakChedAtvakChedayoH kimapi guNaM nAsti kintu premnA saphalo vishvAsa eva guNayuktaH|


IshvarasyechChayA yIshukhrIShTasya preritaH paula iphiShanagarasthAn pavitrAn khrIShTayIshau vishvAsino lokAn prati patraM likhati|


prabhau yIshau yuShmAkaM vishvAsaH sarvveShu pavitralokeShu prema chAsta iti vArttAM shrutvAhamapi


arthata Ishvarasya shakteH prakAshAt tasyAnugraheNa yo varo mahyam adAyi tenAhaM yasya susaMvAdasya parichArako.abhavaM,


asmAkaM tAta IshvaraH prabhu ryIshukhrIShTashcha yuShmAn prati prasAdaM shAnti ncha kriyAstAM|


vayaM sadA yuShmadarthaM prArthanAM kurvvantaH svarge nihitAyA yuShmAkaM bhAvisampadaH kAraNAt svakIyaprabho ryIshukhrIShTasya tAtam IshvaraM dhanyaM vadAmaH|


apara ncha he adhipatayaH, yUyaM dAsAn prati nyAyyaM yathArtha nchAcharaNaM kurudhvaM yuShmAkamapyeko.adhipatiH svarge vidyata iti jAnIta|


he bhrAtaraH, yuShmAkaM kR^ite sarvvadA yathAyogyam Ishvarasya dhanyavAdo .asmAbhiH karttavyaH, yato heto ryuShmAkaM vishvAsa uttarottaraM varddhate parasparam ekaikasya prema cha bahuphalaM bhavati|


tvaM prAchInaM na bhartsaya kintu taM pitaramiva yUnashcha bhrAtR^iniva


etAni bhAShasva pUrNasAmarthyena chAdisha prabodhaya cha, ko.api tvAM nAvamanyatAM|


vAkyametad vishvasanIyam ato hetorIshvare ye vishvasitavantaste yathA satkarmmANyanutiShTheyustathA tAn dR^iDham Aj nApayeti mamAbhimataM|tAnyevottamAni mAnavebhyaH phaladAni cha bhavanti|


he svargIyasyAhvAnasya sahabhAginaH pavitrabhrAtaraH, asmAkaM dharmmapratij nAyA dUto.agrasarashcha yo yIshustam AlochadhvaM|


yato vayaM khrIShTasyAMshino jAtAH kintu prathamavishvAsasya dR^iDhatvam asmAbhiH sheShaM yAvad amoghaM dhArayitavyaM|


khrIShTasya kleshAnAM sAkShI prakAshiShyamANasya pratApasyAMshI prAchInashchAhaM yuShmAkaM prAchInAn vinIyedaM vadAmi|


visheShato ye .amedhyAbhilAShAt shArIrikasukham anugachChanti kartR^itvapadAni chAvajAnanti tAneva (roddhuM pArayati|) te duHsAhasinaH pragalbhAshcha|


tathaiveme svapnAchAriNo.api svasharIrANi kala Nkayanti rAjAdhInatAM na svIkurvvantyuchchapadasthAn nindanti cha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्