Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 6:12 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

12 vishvAsarUpam uttamayuddhaM kuru, anantajIvanam Alambasva yatastadarthaM tvam AhUto .abhavaH, bahusAkShiNAM samakSha nchottamAM pratij nAM svIkR^itavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 विश्वासरूपम् उत्तमयुद्धं कुरु, अनन्तजीवनम् आलम्बस्व यतस्तदर्थं त्वम् आहूतो ऽभवः, बहुसाक्षिणां समक्षञ्चोत्तमां प्रतिज्ञां स्वीकृतवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 ৱিশ্ৱাসৰূপম্ উত্তমযুদ্ধং কুৰু, অনন্তজীৱনম্ আলম্বস্ৱ যতস্তদৰ্থং ৎৱম্ আহূতো ঽভৱঃ, বহুসাক্ষিণাং সমক্ষঞ্চোত্তমাং প্ৰতিজ্ঞাং স্ৱীকৃতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 ৱিশ্ৱাসরূপম্ উত্তমযুদ্ধং কুরু, অনন্তজীৱনম্ আলম্বস্ৱ যতস্তদর্থং ৎৱম্ আহূতো ঽভৱঃ, বহুসাক্ষিণাং সমক্ষঞ্চোত্তমাং প্রতিজ্ঞাং স্ৱীকৃতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ဝိၑွာသရူပမ် ဥတ္တမယုဒ္ဓံ ကုရု, အနန္တဇီဝနမ် အာလမ္ဗသွ ယတသ္တဒရ္ထံ တွမ် အာဟူတော 'ဘဝး, ဗဟုသာက္ၐိဏာံ သမက္ၐဉ္စောတ္တမာံ ပြတိဇ္ဉာံ သွီကၖတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 vizvAsarUpam uttamayuddhaM kuru, anantajIvanam Alambasva yatastadarthaM tvam AhUtO 'bhavaH, bahusAkSiNAM samakSanjcOttamAM pratijnjAM svIkRtavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 6:12
39 अन्तरसन्दर्भाः  

yata etasmAd upakArakaraNAd yuShmAkaM parIkShitatvaM buddhvA bahubhiH khrIShTasusaMvAdA NgIkaraNe yuShmAkam Aj nAgrAhitvAt tadbhAgitve cha tAn aparAMshcha prati yuShmAkaM dAtR^itvAd Ishvarasya dhanyavAdaH kAriShyate,


tasmAt mama yAdR^ishaM yuddhaM yuShmAbhiradarshi sAmprataM shrUyate cha tAdR^ishaM yuddhaM yuShmAkam api bhavati|


yasyAH prAptaye yUyam ekasmin sharIre samAhUtA abhavata seshvarIyA shAnti ryuShmAkaM manAMsyadhitiShThatu yUya ncha kR^itaj nA bhavata|


ya IshvaraH svIyarAjyAya vibhavAya cha yuShmAn AhUtavAn tadupayuktAcharaNAya yuShmAn pravarttitavantashcheti yUyaM jAnItha|


tadartha nchAsmAbhi rghoShitena susaMvAdena yuShmAn AhUyAsmAkaM prabho ryIshukhrIShTasya tejaso.adhikAriNaH kariShyati|


he putra tImathiya tvayi yAni bhaviShyadvAkyAni purA kathitAni tadanusArAd aham enamAdeshaM tvayi samarpayAmi, tasyAbhiprAyo.ayaM yattvaM tai rvAkyairuttamayuddhaM karoShi


vishvAsaM satsaMveda ncha dhArayasi cha| anayoH parityAgAt keShA nchid vishvAsatarI bhagnAbhavat|


prAchInagaNahastArpaNasahitena bhaviShyadvAkyena yaddAnaM tubhyaM vishrANitaM tavAntaHsthe tasmin dAne shithilamanA mA bhava|


aparaM sarvveShAM jIvayiturIshvarasya sAkShAd yashcha khrIShTo yIshuH pantIyapIlAtasya samakSham uttamAM pratij nAM svIkR^itavAn tasya sAkShAd ahaM tvAm idam Aj nApayAmi|


yathA cha satyaM jIvanaM pApnuyustathA pAratrikAm uttamasampadaM sa nchinvantveti tvayAdishyantAM|


so.asmAn paritrANapAtrANi kR^itavAn pavitreNAhvAnenAhUtavAMshcha; asmatkarmmahetuneti nahi svIyanirUpANasya prasAdasya cha kR^ite tat kR^itavAn| sa prasAdaH sR^iShTeH pUrvvakAle khrIShTena yIshunAsmabhyam adAyi,


aparaM bahubhiH sAkShibhiH pramANIkR^itAM yAM shikShAM shrutavAnasi tAM vishvAsyeShu parasmai shikShAdAne nipuNeShu cha lokeShu samarpaya|


aham uttamayuddhaM kR^itavAn gantavyamArgasyAntaM yAvad dhAvitavAn vishvAsa ncha rakShitavAn|


asmAkaM bhrAtA tImathiyo mukto.abhavad iti jAnIta, sa cha yadi tvarayA samAgachChati tarhi tena sArddhaMm ahaM yuShmAn sAkShAt kariShyAmi|


yato vayaM khrIShTasyAMshino jAtAH kintu prathamavishvAsasya dR^iDhatvam asmAbhiH sheShaM yAvad amoghaM dhArayitavyaM|


ataeva yasmin anR^itakathanam Ishvarasya na sAdhyaM tAdR^ishenAchalena viShayadvayena sammukhastharakShAsthalasya prAptaye palAyitAnAm asmAkaM sudR^iDhA sAntvanA jAyate|


aniShTasya parishodhenAniShTaM nindAyA vA parishodhena nindAM na kurvvanta AshiShaM datta yato yUyam AshiradhikAriNo bhavitumAhUtA iti jAnItha|


kShaNikaduHkhabhogAt param asmabhyaM khrIShTena yIshunA svakIyAnantagauravadAnArthaM yo.asmAn AhUtavAn sa sarvvAnugrAhIshvaraH svayaM yuShmAn siddhAn sthirAn sabalAn nishchalAMshcha karotu|


sa cha pratij nayAsmabhyaM yat pratij nAtavAn tad anantajIvanaM|


he priyAH, sAdhAraNaparitrANamadhi yuShmAn prati lekhituM mama bahuyatne jAte pUrvvakAle pavitralokeShu samarpito yo dharmmastadarthaM yUyaM prANavyayenApi sacheShTA bhavateti vinayArthaM yuShmAn prati patralekhanamAvashyakam amanye|


ataH kIdR^ishIM shikShAM labdhavAn shrutavAshchAsi tat smaran tAM pAlaya svamanaH parivarttaya cha| chet prabuddho na bhavestarhyahaM stena iva tava samIpam upasthAsyAmi ki ncha kasmin daNDe upasthAsyAmi tanna j nAsyasi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्