Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 6:11 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

11 he Ishvarasya loka tvam etebhyaH palAyya dharmma Ishvarabhakti rvishvAsaH prema sahiShNutA kShAntishchaitAnyAchara|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 हे ईश्वरस्य लोक त्वम् एतेभ्यः पलाय्य धर्म्म ईश्वरभक्ति र्विश्वासः प्रेम सहिष्णुता क्षान्तिश्चैतान्याचर।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 হে ঈশ্ৱৰস্য লোক ৎৱম্ এতেভ্যঃ পলায্য ধৰ্ম্ম ঈশ্ৱৰভক্তি ৰ্ৱিশ্ৱাসঃ প্ৰেম সহিষ্ণুতা ক্ষান্তিশ্চৈতান্যাচৰ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 হে ঈশ্ৱরস্য লোক ৎৱম্ এতেভ্যঃ পলায্য ধর্ম্ম ঈশ্ৱরভক্তি র্ৱিশ্ৱাসঃ প্রেম সহিষ্ণুতা ক্ষান্তিশ্চৈতান্যাচর|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ဟေ ဤၑွရသျ လောက တွမ် ဧတေဘျး ပလာယျ ဓရ္မ္မ ဤၑွရဘက္တိ ရွိၑွာသး ပြေမ သဟိၐ္ဏုတာ က္ၐာန္တိၑ္စဲတာနျာစရ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 hE Izvarasya lOka tvam EtEbhyaH palAyya dharmma Izvarabhakti rvizvAsaH prEma sahiSNutA kSAntizcaitAnyAcara|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 6:11
40 अन्तरसन्दर्भाः  

ataeva yenAsmAkaM sarvveShAM parasparam aikyaM niShThA cha jAyate tadevAsmAbhi ryatitavyaM|


yUyaM premAcharaNe prayatadhvam AtmikAn dAyAnapi visheShata IshvarIyAdeshakathanasAmarthyaM prAptuM cheShTadhvaM|


mAnavA yAnyanyAni kaluShANi kurvvate tAni vapu rna samAvishanti kintu vyabhichAriNA svavigrahasya viruddhaM kalmaShaM kriyate|


aparaM khrIShTe yIshau vishvAsapremabhyAM sahito.asmatprabhoranugraho .atIva prachuro.abhat|


alpavayaShkatvAt kenApyavaj neyo na bhava kintvAlApenAcharaNena premnA sadAtmatvena vishvAsena shuchitvena cha vishvAsinAm Adarsho bhava|


sA yat shishupoShaNenAtithisevanena pavitralokAnAM charaNaprakShAlanena kliShTAnAm upakAreNa sarvvavidhasatkarmmAcharaNena cha satkarmmakaraNAt sukhyAtiprAptA bhavet tadapyAvashyakaM|


he tImathiya, tvam upanidhiM gopaya kAlpanikavidyAyA apavitraM pralApaM virodhokti ncha tyaja cha,


ato yadi kashchid etAdR^ishebhyaH svaM pariShkaroti tarhi sa pAvitaM prabhoH kAryyayogyaM sarvvasatkAryyAyopayuktaM sammAnArthaka ncha bhAjanaM bhaviShyati|


yauvanAvasthAyA abhilAShAstvayA parityajyantAM dharmmo vishvAsaH prema ye cha shuchimanobhiH prabhum uddishya prArthanAM kurvvate taiH sArddham aikyabhAvashchaiteShu tvayA yatno vidhIyatAM|


mamopadeshaH shiShTatAbhiprAyo vishvAso rdharyyaM prema sahiShNutopadravaH kleshA


tena cheshvarasya loko nipuNaH sarvvasmai satkarmmaNe susajjashcha bhavati|


apara ncha sarvvaiH sArtham eेkyabhAvaM yachcha vinA parameshvarasya darshanaM kenApi na lapsyate tat pavitratvaM cheShTadhvaM|


sa tyajed duShTatAmArgaM satkriyA ncha samAcharet| mR^igayANashcha shAntiM sa nityamevAnudhAvatu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्