Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 5:3 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

3 aparaM satyavidhavAH sammanyasva|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 अपरं सत्यविधवाः सम्मन्यस्व।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 অপৰং সত্যৱিধৱাঃ সম্মন্যস্ৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 অপরং সত্যৱিধৱাঃ সম্মন্যস্ৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 အပရံ သတျဝိဓဝါး သမ္မနျသွ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 aparaM satyavidhavAH sammanyasva|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 5:3
28 अन्तरसन्दर्भाः  

sa nijapitarau puna rna saMmaMsyate| itthaM yUyaM paramparAgatena sveShAmAchAreNeshvarIyAj nAM lumpatha|


hanta kapaTina upAdhyAyAH phirUshinashcha, yUyaM manujAnAM samakShaM svargadvAraM rundha, yUyaM svayaM tena na pravishatha, pravivikShUnapi vArayatha| vata kapaTina upAdhyAyAH phirUshinashcha yUyaM ChalAd dIrghaM prArthya vidhavAnAM sarvvasvaM grasatha, yuShmAkaM ghorataradaNDo bhaviShyati|


mandire sthitvA prArthanopavAsairdivAnisham Ishvaram asevata sApi strI tasmin samaye mandiramAgatya


teShu tannagarasya dvArasannidhiM prApteShu kiyanto lokA ekaM mR^itamanujaM vahanto nagarasya bahiryAnti, sa tanmAturekaputrastanmAtA cha vidhavA; tayA sArddhaM tannagarIyA bahavo lokA Asan|


apara ncha yIshuH svasya samIpaM tam AgachChantaM dR^iShTvA vyAhR^itavAn, pashyAyaM niShkapaTaH satya isrAyellokaH|


tasmin samaye shiShyANAM bAhulyAt prAtyahikadAnasya vishrANanai rbhinnadeshIyAnAM vidhavAstrIgaNa upekShite sati ibrIyalokaiH sahAnyadeshIyAnAM vivAda upAtiShThat|


tasmAt pitara utthAya tAbhyAM sArddham AgachChat, tatra tasmin upasthita uparisthaprakoShThaM samAnIte cha vidhavAH svAbhiH saha sthitikAle darkkayA kR^itAni yAnyuttarIyANi paridheyAni cha tAni sarvvANi taM darshayitvA rudatyashchatasR^iShu dikShvatiShThan|


tataH pitarastasyAH karau dhR^itvA uttolya pavitralokAn vidhavAshchAhUya teShAM nikaTe sajIvAM tAM samArpayat|


vayaM khrIShTasya preritA iva gauravAnvitA bhavitum ashakShyAma kintu yuShmattaH parasmAd vA kasmAdapi mAnavAd gauravaM na lipsamAnA yuShmanmadhye mR^idubhAvA bhUtvAvarttAmahi|


vR^iddhAH striyashcha mAtR^iniva yuvatIshcha pUrNashuchitvena bhaginIriva vinayasva|


kleshakAle pitR^ihInAnAM vidhavAnA ncha yad avekShaNaM saMsArAchcha niShkala Nkena yad AtmarakShaNaM tadeva piturIshvarasya sAkShAt shuchi rnirmmalA cha bhaktiH|


sarvvAn samAdriyadhvaM bhrAtR^ivarge prIyadhvam IshvarAd bibhIta bhUpAlaM sammanyadhvaM|


he puruShAH, yUyaM j nAnato durbbalatarabhAjanairiva yoShidbhiH sahavAsaM kuruta, ekasya jIvanavarasya sahabhAginIbhyatAbhyaH samAdaraM vitarata cha na ched yuShmAkaM prArthanAnAM bAdhA janiShyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्