Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 5:23 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

23 aparaM tavodarapIDAyAH punaH puna durbbalatAyAshcha nimittaM kevalaM toyaM na pivan ki nchin madyaM piva|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 अपरं तवोदरपीडायाः पुनः पुन दुर्ब्बलतायाश्च निमित्तं केवलं तोयं न पिवन् किञ्चिन् मद्यं पिव।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 অপৰং তৱোদৰপীডাযাঃ পুনঃ পুন দুৰ্ব্বলতাযাশ্চ নিমিত্তং কেৱলং তোযং ন পিৱন্ কিঞ্চিন্ মদ্যং পিৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 অপরং তৱোদরপীডাযাঃ পুনঃ পুন দুর্ব্বলতাযাশ্চ নিমিত্তং কেৱলং তোযং ন পিৱন্ কিঞ্চিন্ মদ্যং পিৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 အပရံ တဝေါဒရပီဍာယား ပုနး ပုန ဒုရ္ဗ္ဗလတာယာၑ္စ နိမိတ္တံ ကေဝလံ တောယံ န ပိဝန် ကိဉ္စိန် မဒျံ ပိဝ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 aparaM tavOdarapIPAyAH punaH puna durbbalatAyAzca nimittaM kEvalaM tOyaM na pivan kinjcin madyaM piva|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 5:23
11 अन्तरसन्दर्भाः  

sIlatImathiyayo rmAkidaniyAdeshAt sametayoH satoH paula uttaptamanA bhUtvA yIshurIshvareNAbhiShikto bhavatIti pramANaM yihUdIyAnAM samIpe prAdAt|


sarvvanAshajanakena surApAnena mattA mA bhavata kintvAtmanA pUryyadhvaM|


na madyapena na prahArakeNa kintu mR^idubhAvena nirvvivAdena nirlobhena


tadvat parichArakairapi vinItai rdvividhavAkyarahitai rbahumadyapAne .anAsaktai rnirlobhaishcha bhavitavyaM,


yata IshvareNa yadyat sR^iShTaM tat sarvvam uttamaM yadi cha dhanyavAdena bhujyate tarhi tasya kimapi nAgrAhyaM bhavati,


yato hetoradyakSheNeshvarasya gR^ihAdyakSheNevAnindanIyena bhavitavyaM| tena svechChAchAriNA krodhinA pAnAsaktena prahArakeNa lobhinA vA na bhavitavyaM


prAchInayoShito.api yathA dharmmayogyam AchAraM kuryyuH paranindakA bahumadyapAnasya nighnAshcha na bhaveyuH


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्