Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 5:20 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

20 aparaM ye pApamAcharanti tAn sarvveShAM samakShaM bhartsayasva tenApareShAmapi bhIti rjaniShyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 अपरं ये पापमाचरन्ति तान् सर्व्वेषां समक्षं भर्त्सयस्व तेनापरेषामपि भीति र्जनिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 অপৰং যে পাপমাচৰন্তি তান্ সৰ্ৱ্ৱেষাং সমক্ষং ভৰ্ত্সযস্ৱ তেনাপৰেষামপি ভীতি ৰ্জনিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 অপরং যে পাপমাচরন্তি তান্ সর্ৱ্ৱেষাং সমক্ষং ভর্ত্সযস্ৱ তেনাপরেষামপি ভীতি র্জনিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 အပရံ ယေ ပါပမာစရန္တိ တာန် သရွွေၐာံ သမက္ၐံ ဘရ္တ္သယသွ တေနာပရေၐာမပိ ဘီတိ ရ္ဇနိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 aparaM yE pApamAcaranti tAn sarvvESAM samakSaM bhartsayasva tEnAparESAmapi bhIti rjaniSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 5:20
15 अन्तरसन्दर्भाः  

sA vAg iphiShanagaranivAsinasaM sarvveShAM yihUdIyAnAM bhinnadeshIyAnAM lokAnA ncha shravogocharIbhUtA; tataH sarvve bhayaM gatAH prabho ryIsho rnAmno yasho .avarddhata|


tasmAt maNDalyAH sarvve lokA anyalokAshcha tAM vArttAM shrutvA sAdhvasaM gatAH|


etAM kathAM shrutvaiva so.anAniyo bhUmau patan prANAn atyajat, tadvR^ittAntaM yAvanto lokA ashR^iNvan teShAM sarvveShAM mahAbhayam ajAyat|


pashyata teneshvarIyeNa shokena yuShmAkaM kiM na sAdhitaM? yatno doShaprakShAlanam asantuShTatvaM hArddam AsaktatvaM phaladAna nchaitAni sarvvANi| tasmin karmmaNi yUyaM nirmmalA iti pramANaM sarvveNa prakAreNa yuShmAbhi rdattaM|


yUyaM timirasya viphalakarmmaNAm aMshino na bhUtvA teShAM doShitvaM prakAshayata|


huminAyasikandarau teShAM yau dvau janau, tau yad dharmmanindAM puna rna karttuM shikShete tadarthaM mayA shayatAnasya kare samarpitau|


tvaM vAkyaM ghoShaya kAle.akAle chotsuko bhava pUrNayA sahiShNutayA shikShayA cha lokAn prabodhaya bhartsaya vinayasva cha|


sAkShyametat tathyaM, atoे hetostvaM tAn gADhaM bhartsaya te cha yathA vishvAse svasthA bhaveyu


etAni bhAShasva pUrNasAmarthyena chAdisha prabodhaya cha, ko.api tvAM nAvamanyatAM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्