Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 5:19 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

19 dvau trIn vA sAkShiNo vinA kasyAchit prAchInasya viruddham abhiyogastvayA na gR^ihyatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 द्वौ त्रीन् वा साक्षिणो विना कस्याचित् प्राचीनस्य विरुद्धम् अभियोगस्त्वया न गृह्यतां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 দ্ৱৌ ত্ৰীন্ ৱা সাক্ষিণো ৱিনা কস্যাচিৎ প্ৰাচীনস্য ৱিৰুদ্ধম্ অভিযোগস্ত্ৱযা ন গৃহ্যতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 দ্ৱৌ ত্রীন্ ৱা সাক্ষিণো ৱিনা কস্যাচিৎ প্রাচীনস্য ৱিরুদ্ধম্ অভিযোগস্ত্ৱযা ন গৃহ্যতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ဒွေါ် တြီန် ဝါ သာက္ၐိဏော ဝိနာ ကသျာစိတ် ပြာစီနသျ ဝိရုဒ္ဓမ် အဘိယောဂသ္တွယာ န ဂၖဟျတာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 dvau trIn vA sAkSiNO vinA kasyAcit prAcInasya viruddham abhiyOgastvayA na gRhyatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 5:19
14 अन्तरसन्दर्भाः  

kintu yadi na shR^iNoti, tarhi dvAbhyAM tribhi rvA sAkShIbhiH sarvvaM vAkyaM yathA nishchitaM jAyate, tadartham ekaM dvau vA sAkShiNau gR^ihItvA yAhi|


aparaM pIlAto bahirAgatya tAn pR^iShThavAn etasya manuShyasya kaM doShaM vadatha?


dvayo rjanayoH sAkShyaM grahaNIyaM bhavatIti yuShmAkaM vyavasthAgranthe likhitamasti|


barNabbAshaulayo rdvArA prAchInalokAnAM samIpaM tat preShitavantaH|


tatoham ityuttaram avadaM yAvad apodito janaH svApavAdakAn sAkShAt kR^itvA svasmin yo.aparAdha Aropitastasya pratyuttaraM dAtuM suyogaM na prApnoti, tAvatkAlaM kasyApi mAnuShasya prANanAshAj nApanaM romilokAnAM rIti rnahi|


etattR^itIyavAram ahaM yuShmatsamIpaM gachChAmi tena sarvvA kathA dvayostrayANAM vA sAkShiNAM mukhena nishcheShyate|


prAchInagaNahastArpaNasahitena bhaviShyadvAkyena yaddAnaM tubhyaM vishrANitaM tavAntaHsthe tasmin dAne shithilamanA mA bhava|


ye prA nchaH samitiM samyag adhitiShThanti visheShata IshvaravAkyenopadeshena cha ye yatnaM vidadhate te dviguNasyAdarasya yogyA mAnyantAM|


tasmAd yo naro .anindita ekasyA yoShitaH svAmI vishvAsinAm apachayasyAvAdhyatvasya vA doSheNAliptAnA ncha santAnAnAM janako bhavati sa eva yogyaH|


yaH kashchit mUsaso vyavasthAm avamanyate sa dayAM vinA dvayostisR^iNAM vA sAkShiNAM pramANena hanyate,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्