Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 5:18 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

18 yasmAt shAstre likhitamidamAste, tvaM shasyamarddakavR^iShasyAsyaM mA badhAneti, aparamapi kAryyakR^id vetanasya yogyo bhavatIti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 यस्मात् शास्त्रे लिखितमिदमास्ते, त्वं शस्यमर्द्दकवृषस्यास्यं मा बधानेति, अपरमपि कार्य्यकृद् वेतनस्य योग्यो भवतीति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 যস্মাৎ শাস্ত্ৰে লিখিতমিদমাস্তে, ৎৱং শস্যমৰ্দ্দকৱৃষস্যাস্যং মা বধানেতি, অপৰমপি কাৰ্য্যকৃদ্ ৱেতনস্য যোগ্যো ভৱতীতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 যস্মাৎ শাস্ত্রে লিখিতমিদমাস্তে, ৎৱং শস্যমর্দ্দকৱৃষস্যাস্যং মা বধানেতি, অপরমপি কার্য্যকৃদ্ ৱেতনস্য যোগ্যো ভৱতীতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ယသ္မာတ် ၑာသ္တြေ လိခိတမိဒမာသ္တေ, တွံ ၑသျမရ္ဒ္ဒကဝၖၐသျာသျံ မာ ဗဓာနေတိ, အပရမပိ ကာရျျကၖဒ် ဝေတနသျ ယောဂျော ဘဝတီတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 yasmAt zAstrE likhitamidamAstE, tvaM zasyamarddakavRSasyAsyaM mA badhAnEti, aparamapi kAryyakRd vEtanasya yOgyO bhavatIti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 5:18
13 अन्तरसन्दर्भाः  

anyachcha yAtrAyai chelasampuTaM vA dvitIyavasanaM vA pAduke vA yaShTiH, etAn mA gR^ihlIta, yataH kAryyakR^it bharttuM yogyo bhavati|


apara ncha te yatki nchid dAsyanti tadeva bhuktvA pItvA tasminniveshane sthAsyatha; yataH karmmakArI jano bhR^itim arhati; gR^ihAd gR^ihaM mA yAsyatha|


shAstre yAdR^ishaM likhati vishvasiShyati yastatra sa jano na trapiShyate|


IshvareNa pUrvvaM ye pradR^iShTAste svakIyalokA apasAritA iti nahi| aparam eliyopAkhyAne shAstre yallikhitam Aste tad yUyaM kiM na jAnItha?


shAstre kiM likhati? ibrAhIm Ishvare vishvasanAt sa vishvAsastasmai puNyArthaM gaNito babhUva|


phirauNi shAstre likhati, ahaM tvaddvArA matparAkramaM darshayituM sarvvapR^ithivyAM nijanAma prakAshayitu ncha tvAM sthApitavAn|


tadvad ye susaMvAdaM ghoShayanti taiH susaMvAdena jIvitavyamiti prabhunAdiShTaM|


Ishvaro bhinnajAtIyAn vishvAsena sapuNyIkariShyatIti pUrvvaM j nAtvA shAstradAtA pUrvvam ibrAhImaM susaMvAdaM shrAvayana jagAda, tvatto bhinnajAtIyAH sarvva AshiShaM prApsyantIti|


yUyaM kiM manyadhve? shAstrasya vAkyaM kiM phalahInaM bhavet? asmadantarvAsI ya AtmA sa vA kim IrShyArthaM prema karoti?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्