Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 5:13 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

13 anantaraM tA gR^ihAd gR^ihaM paryyaTantya AlasyaM shikShante kevalamAlasyaM nahi kintvanarthakAlApaM parAdhikAracharchchA nchApi shikShamANA anuchitAni vAkyAni bhAShante|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 अनन्तरं ता गृहाद् गृहं पर्य्यटन्त्य आलस्यं शिक्षन्ते केवलमालस्यं नहि किन्त्वनर्थकालापं पराधिकारचर्च्चाञ्चापि शिक्षमाणा अनुचितानि वाक्यानि भाषन्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 অনন্তৰং তা গৃহাদ্ গৃহং পৰ্য্যটন্ত্য আলস্যং শিক্ষন্তে কেৱলমালস্যং নহি কিন্ত্ৱনৰ্থকালাপং পৰাধিকাৰচৰ্চ্চাঞ্চাপি শিক্ষমাণা অনুচিতানি ৱাক্যানি ভাষন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 অনন্তরং তা গৃহাদ্ গৃহং পর্য্যটন্ত্য আলস্যং শিক্ষন্তে কেৱলমালস্যং নহি কিন্ত্ৱনর্থকালাপং পরাধিকারচর্চ্চাঞ্চাপি শিক্ষমাণা অনুচিতানি ৱাক্যানি ভাষন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 အနန္တရံ တာ ဂၖဟာဒ် ဂၖဟံ ပရျျဋန္တျ အာလသျံ ၑိက္ၐန္တေ ကေဝလမာလသျံ နဟိ ကိန္တွနရ္ထကာလာပံ ပရာဓိကာရစရ္စ္စာဉ္စာပိ ၑိက္ၐမာဏာ အနုစိတာနိ ဝါကျာနိ ဘာၐန္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 anantaraM tA gRhAd gRhaM paryyaTantya AlasyaM zikSantE kEvalamAlasyaM nahi kintvanarthakAlApaM parAdhikAracarccAnjcApi zikSamANA anucitAni vAkyAni bhASantE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 5:13
14 अन्तरसन्दर्भाः  

apara ncha te yatki nchid dAsyanti tadeva bhuktvA pItvA tasminniveshane sthAsyatha; yataH karmmakArI jano bhR^itim arhati; gR^ihAd gR^ihaM mA yAsyatha|


kAmapi hitakathAाM na gopAyitavAn tAM prachAryya saprakAshaM gR^ihe gR^ihe samupadishyeshvaraM prati manaH parAvarttanIyaM prabhau yIshukhrIShTe vishvasanIyaM


yuShmAkameva madhyAdapi lokA utthAya shiShyagaNam apahantuM viparItam upadekShyantItyahaM jAnAmi|


teShA ncha vAgrodha Avashyako yataste kutsitalAbhasyAshayAnuchitAni vAkyAni shikShayanto nikhilaparivArANAM sumatiM nAshayanti|


ekasmAd vadanAd dhanyavAdashApau nirgachChataH| he mama bhrAtaraH, etAdR^ishaM na karttavyaM|


kintu yuShmAkaM ko.api hantA vA chairo vA duShkarmmakR^id vA parAdhikAracharchchaka iva daNDaM na bhu NktAM|


ato .ahaM yadopasthAsyAmi tadA tena yadyat kriyate tat sarvvaM taM smArayiShyAmi, yataH sa durvvAkyairasmAn apavadati, tenApi tR^iptiM na gatvA svayamapi bhrAtR^in nAnugR^ihlAti ye chAnugrahItumichChanti tAn samitito .api bahiShkaroti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्