Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 4:8 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

8 yataH shArIriko yatnaH svalpaphalado bhavati kintvIshvarabhaktiraihikapAratrikajIvanayoH pratij nAyuktA satI sarvvatra phaladA bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 यतः शारीरिको यत्नः स्वल्पफलदो भवति किन्त्वीश्वरभक्तिरैहिकपारत्रिकजीवनयोः प्रतिज्ञायुक्ता सती सर्व्वत्र फलदा भवति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 যতঃ শাৰীৰিকো যত্নঃ স্ৱল্পফলদো ভৱতি কিন্ত্ৱীশ্ৱৰভক্তিৰৈহিকপাৰত্ৰিকজীৱনযোঃ প্ৰতিজ্ঞাযুক্তা সতী সৰ্ৱ্ৱত্ৰ ফলদা ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 যতঃ শারীরিকো যত্নঃ স্ৱল্পফলদো ভৱতি কিন্ত্ৱীশ্ৱরভক্তিরৈহিকপারত্রিকজীৱনযোঃ প্রতিজ্ঞাযুক্তা সতী সর্ৱ্ৱত্র ফলদা ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ယတး ၑာရီရိကော ယတ္နး သွလ္ပဖလဒေါ ဘဝတိ ကိန္တွီၑွရဘက္တိရဲဟိကပါရတြိကဇီဝနယေား ပြတိဇ္ဉာယုက္တာ သတီ သရွွတြ ဖလဒါ ဘဝတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 yataH zArIrikO yatnaH svalpaphaladO bhavati kintvIzvarabhaktiraihikapAratrikajIvanayOH pratijnjAyuktA satI sarvvatra phaladA bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 4:8
52 अन्तरसन्दर्भाः  

yo manujasutasya viruddhAM kathAM kathayati, tasyAparAdhasya kShamA bhavituM shaknoti, kintu yaH kashchit pavitrasyAtmano viruddhAM kathAM kathayati nehaloke na pretya tasyAparAdhasya kShamA bhavituM shaknoti|


anyachcha yaH kashchit mama nAmakAraNAt gR^ihaM vA bhrAtaraM vA bhaginIM vA pitaraM vA mAtaraM vA jAyAM vA bAlakaM vA bhUmiM parityajati, sa teShAM shataguNaM lapsyate, anantAyumo.adhikAritva ncha prApsyati|


ataeva prathamata IshvarIyarAjyaM dharmma ncha cheShTadhvaM, tata etAni vastUni yuShmabhyaM pradAyiShyante|


gR^ihabhrAtR^ibhaginIpitR^imAtR^ipatnIsantAnabhUmInAmiha shataguNAn pretyAnantAyushcha na prApnoti tAdR^ishaH kopi nAsti|


tato heto rnUtanyAM kutvAM navInadrAkShArasaH nidhAtavyastenobhayasya rakShA bhavati|


aparam IshvarIyanirUpaNAnusAreNAhUtAH santo ye tasmin prIyante sarvvANi militvA teShAM ma NgalaM sAdhayanti, etad vayaM jAnImaH|


paula vA Apallo rvA kaiphA vA jagad vA jIvanaM vA maraNaM vA varttamAnaM vA bhaviShyadvA sarvvANyeva yuShmAkaM,


kintu bhakShyadravyAd vayam IshvareNa grAhyA bhavAmastannahi yato bhu NktvA vayamutkR^iShTA na bhavAmastadvadabhu NktvApyapakR^iShTA na bhavAmaH|


yAnyupAkhyAnAni durbhAvAni vR^iddhayoShitAmeva yogyAni cha tAni tvayA visR^ijyantAm Ishvarabhaktaye yatnaH kriyatA ncha|


yaH kashchid itarashikShAM karoti, asmAkaM prabho ryIshukhrIShTasya hitavAkyAnIshvarabhakte ryogyAM shikShA ncha na svIkaroti


tAdR^ishAd bhAvAd IrShyAvirodhApavAdaduShTAsUyA bhraShTamanasAM satyaj nAnahInAnAm IshvarabhaktiM lAbhopAyam iva manyamAnAnAM lokAnAM vivAdAshcha jAyante tAdR^ishebhyo lokebhyastvaM pR^ithak tiShTha|


saMyatechChayA yuktA yeshvarabhaktiH sA mahAlAbhopAyo bhavatIti satyaM|


bhaktaveshAH kintvasvIkR^itabhaktiguNA bhaviShyanti; etAdR^ishAnAM lokAnAM saMmargaM parityaja|


vAkyametad vishvasanIyam ato hetorIshvare ye vishvasitavantaste yathA satkarmmANyanutiShTheyustathA tAn dR^iDham Aj nApayeti mamAbhimataM|tAnyevottamAni mAnavebhyaH phaladAni cha bhavanti|


yUyaM nAnAvidhanUtanashikShAbhi rna parivarttadhvaM yato.anugraheNAntaHkaraNasya susthirIbhavanaM kShemaM na cha khAdyadravyaiH| yatastadAchAriNastai rnopakR^itAH|


sa cha pratij nayAsmabhyaM yat pratij nAtavAn tad anantajIvanaM|


yo jano jayati tamahaM madIyeshvarasya mandire stambhaM kR^itvA sthApayisyAmi sa puna rna nirgamiShyati| apara ncha tasmin madIyeshvarasya nAma madIyeshvarasya puryyA api nAma arthato yA navInA yirUshAnam purI svargAt madIyeshvarasya samIpAd avarokShyati tasyA nAma mamApi nUtanaM nAma lekhiShyAmi|


aparamahaM yathA jitavAn mama pitrA cha saha tasya siMhAsana upaviShTashchAsmi, tathA yo jano jayati tamahaM mayA sArddhaM matsiMhAsana upaveshayiShyAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्